शारदीयनवरात्रस्य पावनसन्दर्भे नगरात् आरभ्य ग्रामप्रदेशपर्यन्तम् आस्था उत्सवश्च वातावरणम्
सारणम्, 30 सितम्बरमासः (हि.स.)। शारदीयनवरात्रस्य पावनसन्दर्भे छपरानगरात् आरभ्य समीपग्रामप्रदेशपर्यन्तं आस्था उत्सवश्च वातावरणं जातम्। श्रद्धालवः मातरं दर्शनपूजनार्थं पृथक्–पृथक्पण्डालेषु बहुसंख्यया आगच्छन्ति। नगरस्य मार्गाः प्रमुखचतुष्पथांश्च विपणांश
शारदीय नवरात्र के पावन अवसर पर शहर से लेकर  ग्रामीण इलाकों तक आस्था और उत्सव का माहौल


सारणम्, 30 सितम्बरमासः (हि.स.)। शारदीयनवरात्रस्य पावनसन्दर्भे छपरानगरात् आरभ्य समीपग्रामप्रदेशपर्यन्तं आस्था उत्सवश्च वातावरणं जातम्। श्रद्धालवः मातरं दर्शनपूजनार्थं पृथक्–पृथक्पण्डालेषु बहुसंख्यया आगच्छन्ति। नगरस्य मार्गाः प्रमुखचतुष्पथांश्च विपणांश्च आकर्षकैः पण्डालैः निर्मिताः, यत्र विविधविषयानुसारं भव्यालङ्कारः दृश्यते।

नगरस्य श्यामचक्, पंकजसिनेमामार्गः, भगवान् विपणः, लल्लूमोडः, गुदरीरायचतुष्कः, नगरपालिकाचतुष्कः, टेलपाटेम्पुस्थानकः, नेहरूचतुष्कः, गान्धीचतुष्कः इत्यादिषु मार्गेषु मातृदुर्गायाः भव्यप्रतिमाः प्रतिष्ठापिताः। प्रातः सायं पूजनं भजनं कीर्तनं च निरन्तरं प्रवर्तते। श्रद्धालवः परिवारसहितं पण्डालान् आगत्य मातुः दर्शनं कुर्वन्ति वातावरणं च जयकारैः निनाद्यते।

अस्य वर्षस्य पण्डालानाम् आक्रान्तविषयाधारितालङ्कारः विशेषाकर्षणकेंद्रं जातम्। बनियापुरे निर्मितः “ऑपरेशनसिन्दूर” नामकः पण्डालः देशस्य सैनिकानां शौर्यबलिदानयोः झलकं दर्शयति। अत्र पण्डालं द्रष्टुं जनसमूहः उपतिष्ठति, जनाः च देशभक्त्या भावविभोराः भवन्ति। तथा जलालपुरस्य फुटानीविपणे विशालः ऑक्टोपसाकारः पण्डालः निर्मितः, यः दर्शकान् विस्मयमुपनयति। बालकयुवकादयः एतं पण्डालं सेल्फीस्थानं कृतवन्तः।

नवरात्रस्य एतेषु पावनदिवसेषु नगरे धार्मिकसांस्कृतिककार्यक्रमाः अपि प्रवर्तन्ते। क्वचित् भजन्सन्ध्या आयोज्यते, क्वचित् गरबाडाण्डियानृत्याणां धूमः दृश्यते। सायं समाप्तेः प्रकाशेण आलोकिताः पण्डालाः भव्यतां दर्शयन्ति।

छपरासमीपग्रामप्रदेशेषु नवरात्रोत्सवः केवलं धार्मिकश्रद्धायाः परिमितः न, अपितु सामाजिकैक्यस्य सांस्कृतिकाभिव्यक्तेः च प्रतीकः अभवत्। पण्डालेषु समागता जनसमूहः अस्य प्रमाणं यत् मातृदुर्गायाः प्रति श्रद्धा उत्साहः च सर्ववर्गेषु सर्ववयोवर्गेषु च समानरूपेण विद्यते।

एवं, अस्य वर्षस्य नवरात्रिः छपरानगरग्रामप्रदेशेषु आस्था, भक्ति, उत्सवसंगमं आनयति। भव्यपण्डालाः, आकर्षकप्रतिमाः, श्रद्धालूनाम् उमङ्गितः समूहः च एतत् पर्वं स्मरणीयतरं करोति।

हिन्दुस्थान समाचार / अंशु गुप्ता