Enter your Email Address to subscribe to our newsletters
नवदेहली, 30 सितंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य प्रभाते शारदीयनवरात्र-महाअष्टमी-उत्सवस्य अवसरे सर्वेषां जीवनसु सुखशान्तेः प्रार्थनां कृतवान्। ते स्वस्य एक्स्-हैंडल्-लेखने लिखितवन्तः— ‘‘सर्वेषां देशवासिनां नवरात्रेः महाअष्टम्याः नूतनाः शुभाशयाः। मम प्रार्थना अस्ति यत् अयं पावनः अवसरः सर्वेषां जीवनसु सुखं, शान्तिम्, उत्तमं स्वास्थ्यं च आनयतु।’’
प्रधानमन्त्रिणा उक्तं यत् शक्त्युपासनायाः अस्य महापर्वणः आरम्भात् एव ते देव्या प्रत्येकस्वरूपे देशवासिनां कृते प्रार्थना कृतवन्तः। ते देव्या चरणान् नत्वा प्रार्थितवन्तः यत् सा सर्वेषां दुःखानि हरेत्, जीवनसु नूतनं तेजः संचारयतु, मातृ-आशीर्वादेन सर्वेषां कल्याणं भवतु। तेन अपि प्रार्थितम्— ‘‘देवी सर्वेभ्यः अदम्यं साहसम् आत्मबलं च ददातु।’’
शारदीय-नवरात्रं धर्मस्य अधर्मे जयस्य प्रतीकः इति स्मृतम्। मान्यता अस्ति यत् अयं उत्सवः देवीदुर्गायाः महिषासुर-राक्षसस्य विरुद्धे नवदिनपर्यन्तं युद्धे विजयस्य प्रतीकः। दशमे दिने (विजयादशमी अथवा दशहरा) महिषासुरवधस्य उत्सवः सम्पद्यते। अनेन पर्वकाले नवदेव्याः नवविधानि स्वरूपाणि पूज्यन्ते, प्रत्येकः दिवसः विशेषायै देवत्यै समर्प्यते।
एषः उत्सवः शरदृतोः आगमनस्य अपि प्रतीकः। अनेके भक्ताः अस्मिन् समये उपवासं कुर्वन्ति, प्रार्थनां अनुष्ठानं च सम्पन्नं कुर्वन्ति, आत्मिकं नवीनीकरणं च साधयन्ति। गुजरातदेशे एषः उत्सवः गरबा-डाण्डियारस-नृत्यैः भव्यतया आचर्यते। पश्चिमबङ्गाले मण्डपाः सज्ज्यन्ते। उत्तरभारते रामलीला-नाटकम् आचर्यते। दशहरे रावणस्य पुत्तलिकाः दह्यन्ते।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता