Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 30 सितंबरमासः (हि.स.)।प्रधानमन्त्री श्री नरेन्द्र मोदी बुधवासरे राष्ट्रियस्वयंसेवकसंघस्य शताब्दीस्मरणोत्सवसमारोहे भागं ग्रहीष्यन्ति। एषु अवसरेषु प्रधानमन्त्री विशेषस्मारकसिक्का च डाकटिकट् च विमोचयिष्यन्ति। एषः कार्यक्रमः दिल्लीस्थिते अम्बेडकर् अन्ताराष्ट्रियकेन्द्रे आयोज्यते।
प्रधानमन्त्रीकार्यालयेन मङ्गलवासरे वक्तव्यं प्रकाशितम्, यत्र उद्घाटितम् – प्रधानमन्त्री मोदी १ अक्टोबर् १०:३० वादने डॉ. अम्बेडकर् अन्तराष्ट्रीयकेन्द्रे, नवदिल्ली, राष्ट्रियस्वयंसेवकसंघस्य शताब्दीस्मरणोत्सवसमारोहे मुख्यअतिथेः पदे भागं ग्रहीष्यन्ति। एषु अवसरेषु प्रधानमन्त्री राष्ट्रस्य प्रति संघस्य योगदानं दर्शयतः विशेषरूपेण निर्मितं स्मारकडाकटिकट् च सिक्का च विमोचयिष्यन्ति। प्रधानमंत्री उपस्थितजनसमूहं अपि भाषयिष्यन्ति।
वक्तव्ये उक्तम् – डॉ. केशवबलिरामहेडगेवारेण १९२५ संवत्सरे विजयादशमीदिनं नागपुरे राष्ट्रियस्वयंसेवकसंघस्य स्थापना कृतम्। संघस्य स्थापना स्वयंसेवकाधारितसंगठनरूपेण आसीत्, यस्य लक्ष्यं नागरिकेषु सांस्कृतिकजागरणं, अनुशासनं, सेवाभावं च सामाजिकं दायित्वं च संवर्धयितुम् आसीत्।
राष्ट्रियस्वयंसेवकसंघः राष्ट्रियपुनर्निर्माणाय अनोक्तः जनपोषितः आन्दोलनः अस्ति। अस्य उदयः शताब्दीनां विदेशीशासनप्रतिघातरूपेण दृष्टव्यः, तथा अस्य सततविकासस्य श्रेयः धर्मे स्थितस्य भारतस्य राष्ट्रियगौरवस्य भावात्मकप्रतिध्वन्यै दत्तम्।
संघस्य मुख्यं केन्द्रबिन्दु राष्ट्रभक्तिः तथा राष्ट्रियचरित्रनिर्माणम् अस्ति। एषः मातृभूमेः प्रति समर्पणं, अनुशासनं, संयमं, साहसम्, वीरतां च प्रचारयति। संघस्य अंतिमलक्ष्यं भारतस्य “सर्वाङ्गिणउन्नति:” (सर्वाङ्गीणविकासः) इति, यस्य साधनाय प्रत्येकः स्वयंसेवकः स्वयम् समर्पयति।
संघेन स्थापत्याद् अद्यपर्यन्तं शिक्षायां, स्वास्थ्ये, सामाजिककल्याणे, आपदाप्रतिसाधने च महत्वपूर्णं योगदानं कृतम्। संघस्य स्वयंसेवकाः बाढि:, भूकम्प:, चक्रवातादिषु प्राकृतिकआपदासु शीघ्रं राहतिपुनर्वासकर्मणि सक्रियरूपेण भागं गृह्णन्ति। तस्यापि अतिरिक्तं, संघस्य विभिन्नसहयोगीसंगठनानि युवान्, स्त्रियः, कृषकान् च सशक्तीकर्तुं, जनभागीदारीं संवर्धयितुं, स्थानीयसमुदायान् दृढीकर्तुं च योगदानं दत्तवन्तः।
वक्तव्ये उक्तं – शताब्दीस्मरणोत्सवः न केवलं संघस्य ऐतिहासिकसिद्धीनां सम्मानं करोति, अपितु भारतस्य सांस्कृतिकयात्रायाम् अस्य स्थाय्य योगदानं तथा राष्ट्रियैक्यस्य संदेशं अपि प्रकाशयति।
---------------
हिन्दुस्थान समाचार