प्रधानमंत्री मोदी गाजा संघर्षे राष्ट्रपतेः डोनाल्ड ट्रंपस्य शांतिप्रयत्नः स्वागतीकृतः
नवदिल्ली, 30 सितंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रः मोदी मङ्गलवासरे गाजा-संघर्षस्य समाप्त्यर्थं अमेरिकी-राष्ट्रपति डोनाल्ड् ट्रम्पस्य शान्ति-प्रयत्नस्य स्वागतं कृतवन्तः। प्रधानमन्त्री उक्तवान् – “एषा योजना केवलं फिलिस्तीनी-इज़रायली जनानां न तु
प्रधानमंत्री मोदी गाजा संघर्षे राष्ट्रपतेः डोनाल्ड ट्रंपस्य शांतिप्रयत्नः स्वागतीकृतः


नवदिल्ली, 30 सितंबरमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्रः मोदी मङ्गलवासरे गाजा-संघर्षस्य समाप्त्यर्थं अमेरिकी-राष्ट्रपति डोनाल्ड् ट्रम्पस्य शान्ति-प्रयत्नस्य स्वागतं कृतवन्तः।

प्रधानमन्त्री उक्तवान् – “एषा योजना केवलं फिलिस्तीनी-इज़रायली जनानां न तु, अपि तु विस्तीर्ण-पश्चिम-एशियाई क्षेत्रस्य दीर्घकालिक-स्थायि शान्तिः, सुरक्षा च विकासाय व्यवहार्य मार्गं प्रददाति।”

मोदी आशां व्यक्तवान् – “सर्वे सम्बन्धित-पक्षाः संघर्षस्य समाप्त्यर्थं तथा स्थायि-शान्तेः सुनिश्चित्य ट्रम्पस्य पहलस्य समर्थनाय एकसाथ आगन्तुं युक्ताः स्युः।”

प्रधानमन्त्री ‘एक्स्-पोस्ट्’ मध्ये अपि उक्तवान्यद्

“वयं राष्ट्रपति डोनाल्ड् जे. ट्रम्प द्वारा गाजा-संघर्षस्य समाप्त्यर्थं व्याप्तयोजना-घोषणायाः स्वागतं कुर्मः। एषा योजना फिलिस्तीनी-इज़रायली जनानां न केवलं, अपि तु विस्तीर्ण-पश्चिम-एशियाई क्षेत्रस्य दीर्घकालिक-स्थायि शान्ति, सुरक्षा तथा विकासाय व्यवहार्य मार्गं प्रददाति। आशां वयं कुर्मः यत् सर्वे सम्बन्धित-पक्षाः राष्ट्रपति ट्रम्पस्य पहलस्य पृष्ठतः एकजुटाः स्युः तथा संघर्षस्य समाप्त्यर्थं शान्तेः सुनिश्चित्य एषः प्रयासः समर्थ्यते।”

------------

हिन्दुस्थान समाचार