Enter your Email Address to subscribe to our newsletters
पाटलिपुत्रम्, 30 सितम्बरमासः (हि.स.)। लोकसभा-निर्वाचने २०२४ तस्मिन् शाहाबाद-क्षेत्रे (भोजपुर, बक्सर, कैमूर, रोहतास्) राष्ट्रीय-जनतान्त्रिक-गठबन्धनस्य (राजग) क्रीडां विफलम् अकुर्वन् भोजपुरी-चलच्चित्राणां लोकप्रसिद्धनायकः पवनसिंहः भारतीय-जनता-पक्षे (भाजपा) पुनः प्रविष्टः। अस्याः सूचनायाः प्रकाशनं बिहारस्य पक्षप्रभारी विनोद-तावड़े इत्यनेन सामाजिक-माध्यमे कृतम्। किन्तु, पवनसिंहस्य अद्यापि किमपि वक्तव्यं न प्राप्तम्।
भाजपायाः बिहार-प्रभारी विनोद-तावड़े इत्यस्य सन्निधौ सः नूतन-देहली-नगरमध्ये राष्ट्रीय-लोक-मोर्च-प्रमुखेन, राज्यसभा-सांसदेन् च उपेन्द्र-कुशवाहेन सह मेलनं कृतवान्। अस्याः मेलनस्य अनन्तरं तावड़े इत्यनेन उक्तम्—“पवनसिंहस्य भाजपायां पुनरागमनं जातम्। सः पूर्वमेव अस्माकं सह आसीत्, अग्रेऽपि अस्माकं सह भविष्यति।” पावर-स्टार् अद्य केन्द्रीय-गृह-मन्त्रिणा अमित-शाहेन सह अपि मिलितुं शक्नोति। पवनसिंहः भाजपायां प्रविष्टः इत्यनेन सह एषा चर्चा प्रारब्धा—सः सम्भवतः बिहार-विधानसभायाः निर्वाचनं यास्यति। मन्यते—सः भोजपुर-वा रोहतास्-जनपदस्य कस्यचित् आसनात् भाजपायाः चितिकया प्रतिस्पर्धां करिष्यति।
उल्लेखनीयम्—लोकसभा-निर्वाचने २०२४ तस्मिन् पवनसिंहं पूर्वं भाजपया पश्चिमबङ्गस्य आसनसोल्-आसने प्रत्याशी कृता आसीत्, किन्तु तत्रतः प्रतिस्पर्धां कर्तुं सः अनङ्गीकृतवान्। पश्चात् सः बिहारस्य काराकाट्-आसने स्वतन्त्रः एव क्षेत्रं प्रविष्टवान्। किन्तु तस्य पराजयः अभवत्—भारतीय-समाजवादी-सम्यक्-पक्षस्य (भारतीय-सम्यक्-पक्षः, सीपीआई- माले) राजारामसिंह-कुशवाहस्य करैः। तत्र राजग-प्रत्याशी उपेन्द्र-कुशवाहः तृतीय-स्थाने आसीत्। राजारामः ३,१८७३० मतानि प्राप्तवान्, पवनसिंहः २,२६४७४ मतानि, उपेन्द्र-कुशवाहः २,१७१०९ मतानि च।
हिन्दुस्थान समाचार / अंशु गुप्ता