Enter your Email Address to subscribe to our newsletters
जौनपुरम् ,30 सितंबरमासः (हि.स.)।वीरबहादुरसिंहः पूर्वाञ्चलविश्वविद्यालयस्य दीक्षांतसमारोः षष्ठे अक्टोबरमासे आयोज्यते। अस्मिन अवसरि ४४४ शोधार्थिभ्यः शोध-उपाधिः प्रदास्यते, द्वयोः व्यक्तयोः डी-लिट् उपाधिः च, तथा ८४ मेधावी छात्र-छात्रायाः गोल्डमेडल् प्रदास्यते। विश्वविद्यालयप्रशासनं समारोः व्यवस्थायाः अन्तिमचरणे स्थितिं सूचितवती।विश्वविद्यालयस्य कुलसचिवः केशलालः मङ्गलवासरे हिन्दुस्थानसञ्चारसमाचारसे संवादम् उपनिवेश्य अवदत् – समारोहे भागग्रহণाय चयनितेभ्यः प्रतिभागिभ्यः पत्राणि प्रेषितानि सन्ति। यैः छात्रैः अद्यापि पत्रं न प्राप्यते, ते समर्थ्-पोर्टले स्व पञ्जिकरणं कर्तुं शक्नुवन्ति। विश्वविद्यालयस्य पक्षतः यथोचितव्यवस्था सुनिश्चितुं पञ्जिकरणं अनिवार्यम्।
सर्वे प्रतिभागिनः पञ्चमे अक्टोबरमासे स्वचित्रसहितं विश्वविद्यालयपरिसरे आगमनाय निर्देशिताः।
अस्य दीक्षांतसमारः विश्वविद्यालयस्य इतिहासे विशेषः महत्त्वः अस्ति, यतः अस्मिन समारोहे बहवः शोधार्थयः च मेधावीजनाः च एकसाथं सम्मानिताः भविष्यन्ति।
---
हिन्दुस्थान समाचार