मुख्यमंत्री राज्यस्य सुख-शांतये पटनानगरस्य शक्तिपीठेषु अकरोत् पूजार्चनाम्
पटना, 30 सितंबरमासः (हि.स.)।मुख्यमन्त्री नीतीशकुमारः अद्य महाअष्टमी दिने पटनानगरस्थानि विविधशक्तिपीठानि च मारूफगञ्जस्थां महादेवीं दर्शनाय गतवन्तः। अस्मिन्काले सः मातुः महागौरीस्वरूपस्य पूजां अर्चनां च कृत्वा तस्य चरणयोः प्रणम्य आशीर्वादं प्राप्तवान्।
पटना सीटी के पटनदेवी मंदिर में पूजा-अर्चना करते मुख्यमंत्री नीतीश


पटना, 30 सितंबरमासः (हि.स.)।मुख्यमन्त्री नीतीशकुमारः अद्य महाअष्टमी दिने पटनानगरस्थानि विविधशक्तिपीठानि च मारूफगञ्जस्थां महादेवीं दर्शनाय गतवन्तः। अस्मिन्काले सः मातुः महागौरीस्वरूपस्य पूजां अर्चनां च कृत्वा तस्य चरणयोः प्रणम्य आशीर्वादं प्राप्तवान्।

मुख्यमन्त्री प्रथमं अगमकुआं स्थितं शीतलामन्दिरम्, महतीं पटनदेवीमन्दिरम्, लघु पटनदेवीमन्दिरम्, मारूफगञ्जस्थां महादेवीं च दर्शनार्थं गतवन्तः। अस्मिन अवसरः सः बिहारस्य सुख-समृद्धि विकासञ्च च कामितवान्।

मन्दिरसमितेः द्वारा मुख्यमन्त्रीं मातुः चन्दरीं प्रसादं च प्रदत्तम्। अस्य पूजाअर्चनाया न केवलं धार्मिकः वातावरणः सजीवः अभवत्, अपि तु मुख्यमन्त्रिणः अस्या सांस्कृतिकभागीदारीना स्थानीयजनानाम् उत्साहः आस्था च वृद्धिं प्राप्तवती।

---------------

हिन्दुस्थान समाचार