Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 30 सितंबरमासः (हि.स)। रिज़र्वबैंक् ऑफ् इण्डिया (आरबीआई) उपवेशने संजयमल्होत्रा बुधवासरे प्रभाते १० वादने चालू वित्तवर्षे २०२५-२६ मध्ये चतुर्थं मौद्रिकनीतिसमितेः (एमपीसी) त्रिदिनात्मिका द्विमासिकसमीक्षा उपवेशनस्य निर्णयम् उद्घाटयिष्यति।
आर्थिकविषयविशेषज्ञाः अवदन्ति यत् रिज़र्वबैंक् ब्याजप्रतिशतं (रेपोरेटः) ०.२५% न्यूनयितुं शक्नोति।
रिज़र्ववित्तकोषे मङ्गलवासरे 'एक्स' पोस्ट् मध्ये उक्तवान् यत् आरबीआई गवर्नरः २९ सितम्बरारभ्य सञ्चाल्य तीन-दिनीय द्विमासिक मौद्रिकनीतिसमितेः समीक्षा बैठकायाः परिणामस्य उद्घोषणं १ अक्टूबरे प्रभाते १० वादने प्रेस्कान्फरन्स् मध्ये करिष्यति।
आर्थिकविषयविशेषज्ञानां मतानुसार आरबीआई अस्मिनसमीक्षायाम् रेपोरेटे ०.२५% न्यूनतां कर्तुं शक्नोति। एसबीआई अपि स्वरिपोर्टे एषां संभावनां प्रकाशयति।
एसबीआई रिसर्चस्य नवीनरिपोर्ट् अनुसारः, केंद्रीयबैंकाय प्रमुखब्याजदरं रेपोरेटे ०.२५% न्यूनतां कर्तुं निर्णयः युक्तिसङ्गतः उचितश्च भविष्यति, यतः आगामे वित्तवर्षे २०२६-२७ मध्ये स्वमहंगीदरः सौम्यः एव स्थास्यति इति अपेक्षितम्।
आरबीआई फरवरीमासम् आरभ्य अद्यपर्यन्तं त्रिमासिकेषु १०० आधाराङ्कानि (एक प्रतिशत) पर्यन्तं रेपोरेटे न्यूनतां कृतवान्।
उपभोक्तमूल्यसूचकाङ्के आधारितमहार्घतामितेः अवरोधे, रिज़र्वबैंक् फरवरीमासारभ्य रेपोरेटे एक प्रतिशत पर्यन्तं कटौती कृतवान्। लगातारत्रिणि पटले रेपोरेटे कटौती कृत्वा अगस्तमासे तत् यथावत् स्थाप्यते। अद्य वर्तमानरेपोरे
टः ५.५०% एव।
---------------
हिन्दुस्थान समाचार