Enter your Email Address to subscribe to our newsletters
नवदेहली, 30 सितंबरमासः (हि.स.)। भारतीयजनतापक्षस्य वरिष्ठनेता विजयकुमार-मल्होत्रा महोदयः दिवंगताः। ते अद्य प्रातःकाले राष्ट्रीयराजधानी दिल्लीस्थे अखिलभारतीय आयुर्विज्ञान संस्थाने चतुर्नवत्यधिके वर्षे आयुषः अन्तिमं श्वासं निःश्वस्य परलोकं गतवन्तः। अस्य समाचारस्य उद्घोषणां संस्थया विज्ञप्त्या प्रदत्तम्। प्रधानमन्त्रिनरेन्द्रमोदी महोदयः तेषां निधनं प्रति शोकं व्यक्तवन्तः।
प्रधानमन्त्रिणा मोदी महोदयेन ‘एक्स्’ इति सन्देशे लिखितम्— ‘‘श्री विजयकुमार-मल्होत्रा महोदयः उत्कृष्टः नेता आसीत्, यस्य जनसमस्यासु गम्भीरा बोधना आसीत्। दिल्लीमध्ये अस्माकं पक्षं सुदृढं कर्तुं ते महत्त्वपूर्णां भूमिकाम् अवहत्। संसदीयकार्यासु तेषां हस्तक्षेपः अपि स्मरणीयः। तेषां निधनं दुःखजनकं। तेषां परिवारं प्रति प्रशंसकान् प्रति च मम संवेदना। ॐ शान्तिः।’’
मल्होत्रा महोदयः गतपञ्चचत्वारिंशद्वर्षेषु दिल्लीमण्डलात् पञ्चवारं सांसदः, द्विवारं विधायकः च अभवन्। द्विसहस्रचतुरस्य आमचुनावेषु दिल्लीमध्ये स्वआसने विजयीभूतः एकः एव भाजपा-प्रत्याशी आसीत्। स्वराजनीतिकजीवने ते सदैव निर्मलस्वच्छछवियुक्तः नेता इति प्रसिद्धाः। मल्होत्रेण हिन्दी-साहित्यम् अधिकृत्य डॉक्टरेट् उपाधिः प्राप्ता। ते राजनीति-सामाजिक-गतिविधिषु व्यस्ताः सन् दिल्लीमध्ये चतुरङ्ग-धनुर्विद्याक्लब्-प्रशासनम् अपि निरवहन्।
मल्होत्र-महोदयस्य जन्म त्रितीये दिसंबर् 1931 तमे दिवसे अद्यतन-पाकिस्तानदेशस्य लाहौरनगरे अभवत्। तैः राष्ट्रीय-स्वयंसेवकसंघात् निर्गत्य राजनैतिकक्षेत्रे प्रवेशः कृतः। दिल्लीमध्ये संघविचारधारायाः विस्तारार्थं जनसंघकालेऽपि ते बहुकर्म कृतवन्तः।
दिल्ली-भाजपाप्रदेशाध्यक्षः वीरेंद्र-सचदेव-महोदयः उक्तवन्तः— ‘‘पक्षस्य वरिष्ठनेता, दिल्लीभाजपायाः प्रथमाध्यक्षः च प्रो. विजयकुमार-मल्होत्रा महोदयः अद्य प्रातः आकस्मिकं दिवंगतः। तेषां जीवनं सादगी-जनसेवायाः आदर्शः आसीत्। तेषां जीवनात् वयं सर्वे प्रेरणां गृह्णीमहि।’’
ते अपि उक्तवन्तः— ‘‘प्रो. विजयकुमार-मल्होत्रा महोदयः देहल्याः प्रथम-विकासपुरुषः आसीत्। 1970-75 तमेषु मुख्यकार्यकारीपार्षदस्य सेवाकाले पटेलनगरं मोतीनगरं च योजयन् देहल्याः प्रथमतमं उड्डयनपुलं तेनैव निर्मापितम्।’’
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता