भाजपादलस्य वरिष्ठनेता विजयकुमारमल्होत्रस्य पार्थिवशरीरम् २१ दिनाङ्के गुरुद्वारा रकाबगंजमार्गे अन्तिमदर्शनाय स्थाप्यते
नवदेहली, 30 सितंबरमासः (हि.स.)। भारतीयजनतापार्टी (भाजपा) वरिष्ठनेता विजयकुमारमल्होत्रः ९४ वर्षवयः प्राप्ते अद्य प्रातःषष्ठवादने निधनं प्राप्तवान्। तस्य पार्थिवशरीरं तस्य अधिकृतनिवासे २१, गुरुद्वारा रकाबगंजमार्गे अन्तिमदर्शनार्थ स्थाप्यते। मल्होत्रस्य
b2bf55a7e809f6c0174ba458849541b5_209546506.jpg


नवदेहली, 30 सितंबरमासः (हि.स.)। भारतीयजनतापार्टी (भाजपा) वरिष्ठनेता विजयकुमारमल्होत्रः ९४ वर्षवयः प्राप्ते अद्य प्रातःषष्ठवादने निधनं प्राप्तवान्। तस्य पार्थिवशरीरं तस्य अधिकृतनिवासे २१, गुरुद्वारा रकाबगंजमार्गे अन्तिमदर्शनार्थ स्थाप्यते। मल्होत्रस्य चिकित्सायाः कारणम् अन्तिमकाले अखिलभारतीय आयुर्विज्ञानसंस्थान (एम्स) मध्ये आसीत्। प्रोफेसरमल्होत्रस्य निधनात् राजनैतिकगल्यारेषु शोकलहरः व्याप्यते। मल्होत्रः पूर्वप्रधानमन्त्री अटलबिहारी वाजपेयी तथा लालकृष्ण आडवाणी सह संघात् निर्गत्य जनसंघमार्गे राजनीतिम् प्रविष्टवान्।

प्रधानमन्त्री नरेन्द्रमोदी तस्मिन् निधनकाले शोकं व्यक्तवान्। ते एक्स संदेशे उक्तवन्तः – ‘‘श्री विजयकुमारमल्होत्रः उत्कृष्टः नेता आसीत्, यः जनसङ्गतिषु गहनसम्ज्ञां ज्ञातवान्। तेन दिल्लीमध्ये अस्माकं दलं दृढीकरोति महत्त्वपूर्णं योगदानं दत्तम्। संसदीयविषये तस्य हस्तक्षेपं स्मरणीयम्। तस्य निधनात् दुःखं जातम्। तस्य परिवारस्य च प्रशंसकाणां च प्रति संवेदना। ॐ शान्तिः।’’

केंद्रीयगृहसहकार्यमन्त्री अमितशाहः अपि मल्होत्रस्य निधनकाले शोकं व्यक्तवन्तः। ते उक्तवन्तः – ‘‘जनसंघात् आरभ्य जनता पार्टीं च भाजपायां पर्यन्त संगठनस्य आकारविस्तारकाले वरिष्ठनेता विजयकुमारमल्होत्रस्य निधनात् हृदयं अत्यन्तं व्यथितम्। दिल्लीभाजपायां अध्यक्षतायाम्, विधानसभा नेता प्रतिपक्षतायाम् वा जनप्रतिनिधित्वे च – सर्वे कार्येषु विजयकुमारमल्होत्रः देशे च दिल्लीवासीषु च सेवायां संलग्नः आसीत्। शोककाले सम्पूर्णं भाजपापरिवारं तस्य परिजनानां सह स्थितम्। ईश्वरः दिवंगतानाम् आत्मानं स्वपादपदे स्थापयतु। ॐ शान्तिः शान्तिः शान्तिः।’’

भाजपा दिल्लीप्रदेशाध्यक्षः वीरेंद्रसचदेवः उक्तवन्तः – ‘‘महान् दुःखेन वयं सूचयामः यत् भारतीयजनतापार्टी वरिष्ठनेता च दिल्लीभाजपायाः प्रथमाध्यक्ष प्रोफेसर विजयकुमारमल्होत्रः अद्य प्रातः निधनम् प्राप्तवान्। तस्य जीवनं सादगीसमर्पणेन जनसेवायै प्रेरणास्रोतः आसीत्। जनसंघकालात् एव तेन दिल्लीमध्ये संघविचारस्य विस्ताराय अथकप्रयत्नः कृतः।’’

मल्होत्रस्य जन्म ०३ दिसम्बर् १९३१ तमे वर्षे ब्रिटिशभारतस्य पंजाबदेशे लाहौरनगरि जातः। सः कविराजख़जानचन्दस्य सप्तसन्तानामध्ये चतुर्थः आसीत्। तं भारतीयराजनीतिज्ञं च क्रीड़ाप्रशासकं च स्मरन्ति। सः दिल्लीप्रदेशजनसंघाध्यक्षः (१९७२–७५) तथा भारतीयजनतापार्टी दिल्लीप्रदेशाध्यक्षः द्विवारं (१९७७–८०, १९८०–८४) चयनितः।

मल्होत्रस्य प्रमुखं राजनीतिकविजयम् १९९९ भारतीयसामान्यचुनावेषु पूर्वप्रधानमन्त्री मनमोहनसिंहं भारीभेदेन पराजितं कृत्वा आसीत्। सः अतीतपञ्चचत्वारिंशत् वर्षेषु दिल्लीतः पञ्चवारं संसदस्य सदस्यः तथा द्विवारं विधायकः आसीत्। २००४ आमनिर्वाचनेषु सः दिल्लीमध्ये स्वसीट् जेतुमेकः एव भाजपा प्रत्याशी आसीत्।

मल्होत्रः शिक्षाविद् अपि आसीत्। तेन हिन्दीसाहित्ये डॉक्टरेट् उपाधिः प्राप्ता। राजनीति-समाजिककर्मणां अतिरिक्तं तेन दिल्लीमध्ये शतरञ्ज् तथा तीरन्दाजीक्लबानां प्रशासनस्य निर्णायकः योगदानं दत्तम्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता