दुर्गापूजायां नूतन प्रदेश कार्यकारिणीम् अंतिम रूपेण युतो भाजपाप्रदेशाध्यक्षः
कोलकाता, 30 सितंबरमासः (हि.स.)।पश्चिमबङ्गे दुर्गापूजापर्वारम्भस्य मध्ये भारतीयजनतापक्षस्य शीर्षनेतृत्वं, विशेषतया प्रादेशिकाध्यक्षः शमिकभट्टाचार्यः, द्वौ महत्त्वपूर्णौ संगठनात्मकौ कार्यौ अन्तिमरूपेण सम्पन्नं कर्तुं प्रवृत्तः अस्ति। प्रथमो कार्यः प्र
शमिक भट्टाचार्य


कोलकाता, 30 सितंबरमासः (हि.स.)।पश्चिमबङ्गे दुर्गापूजापर्वारम्भस्य मध्ये भारतीयजनतापक्षस्य शीर्षनेतृत्वं, विशेषतया प्रादेशिकाध्यक्षः शमिकभट्टाचार्यः, द्वौ महत्त्वपूर्णौ संगठनात्मकौ कार्यौ अन्तिमरूपेण सम्पन्नं कर्तुं प्रवृत्तः अस्ति।

प्रथमो कार्यः प्रादेशिकभारतीयजनतापक्षस्य नूतनराज्यसमितेः गठनं सम्पूर्णं कर्तुमस्ति। केन्द्रीयनेतृत्वं इच्छति यत् दुर्गापूजाया अनन्तरं दीपावलिपर्वणः (अष्टादशोक्तोबरमासः) पूर्वं नूतनसमित्याः घोषणां क्रियेत, यथा समितिः अक्तोबरमासस्य अन्तारभ्य आगामिवर्षस्य तयारीषु सक्रियं कार्यं कुर्यात्। एतदर्थं प्रादेशिकाध्यक्षः अन्ये च शीर्षनेतारः सम्भाव्यनामानां सूचिकां अन्तिमरूपेण संकल्पयन्ति।

द्वितीयः महत्त्वपूर्णः कार्यः तृणमूलकाँग्रेसपक्षस्य राज्यव्यापिनीनां अभियोगानां प्रति उत्तरं सज्जीकर्तुमस्ति। तृणमूलकाँग्रेस् विशेषसंक्षिप्तपुनरीक्षणम् (SIR) इति राज्ये एनआरसी थोपनस्य साजिशमिति निर्दिश्यते, च भारतीयजनतापक्षशासितेषु राज्येषु बङ्गालिनां कथितपीडनं विषयत्वेन प्रतिपादयति। अस्याः प्रत्युत्तराय भारतीयजनतापक्षः विस्तृतां “काउण्टर नैरेटिव्” इत्याख्यां रणनीतिं सज्जीकुरुते। पक्षस्य अभिप्रायः अस्ति यत् केवलं वक्तव्यैः कार्यं न सम्पद्येत, अपि तु भूम्यां दृढम् अभियानं चालयितुं आवश्यकम्।

भारतीयजनतापक्षः मन्यते यत् तृणमूलकाँग्रेसस्य विरोधः केवलं अवैधबाङ्ग्लादेशीरॊहिङ्ग्यादेशीयानां घुस्पैठिनां रक्षणाय साजिशा अस्ति, येषां नामानि पश्चिमबङ्गस्य मतदातृसूचौ निबद्धानि। एवमेव, बङ्गालिनां पीडनविषये भारतीयजनतापक्षः एतत् प्रकटयितुं रणनीतिं करोति यत् राज्यस्य औद्योगिकदुर्दशया सहस्रशः बङ्गालिनः उत्तमरोजगारस्य अन्वेषणाय अन्येषु राज्येषु प्रव्रजितवन्तः।पक्षस्रोतसां वचनानुसारं, दुर्गापूजाया अनन्तरं एतयोः द्वयोः पक्षयोः अभियानं तीव्रं भविष्यति, प्रादेशिकनूतनसमितिः च संगठनात्मकतया सक्रियं भूमिकां वक्ष्यति।

हिन्दुस्थान समाचार