Enter your Email Address to subscribe to our newsletters
सुलतानपुरम्, 30 सितंबरमासः (हि.स.)।
उत्तर प्रदेशस्य सुलतानपुरजिलायां प्रथमं स्थापिता मूर्तयः कहरडोलिकायां नीताः स्म। तत्रैकां मूर्तिं उठायितुं अष्टौ कहराः आवश्यकाः सन्ति स्म। अद्य ताः मूर्तयः ट्रैक्टरसहितं, विद्युत् झिलिकां सहितं, क्रमबद्धं झांकीरूपेण प्रस्थिताः दृश्यन्ते।
जिलस्य परिचयः च गौरवः दुर्गापूजामहोत्सवे अधिकं प्राप्तः। कारणम् – दशमी दिने देशे प्रदेशे च मूर्तयः विसर्जयन्ते, किन्तु अत्र विशेषः परम्पराया इतिहासः विद्यते।
केन्द्रीयपूजाव्यवस्था समितेः महामन्त्री श्री सुनील श्रीवास्तवः मङ्गलवारे अवदत् – अद्य भिखारीलाल सोनी इदानीं नास्ति, तथापि तस्य स्थापिता दुर्गापूजामहोत्सवस्य नीव दृढतरं दृढतरं च भवति। तेन जनपदः गङ्गा-जमुनी तहजीबस्य उदाहरणं अभवत्। पूर्वमेव दुर्गापूजामहोत्सवे मुस्लिमसमुदायस्य मोहर्रम् तथा बारह रबीउल-अव्वल पर्वः सहसमये आगच्छत्, तदा अपि विवादं विना सुरक्षापूर्वकं सम्पन्नम् अभवत्। समितिषु मुस्लिमसदस्याः अपि सन्ति, तथा विभिन्नैः स्वयंसेवीसंस्थाभिः मुस्लिमजनाः दुर्गाभक्तानां साहाय्ये संलग्नाः सन्ति। अद्य दुर्गापूजामहोत्सवे मुस्लिमसमुदायस्य जनाः कन्धे कन्धं संलग्नं कुर्वन्तः सौहार्दं रक्षन्ति।
नगरे कस्यापि गलिः कस्यापि कोणः नास्ति, यत्र एतस्य ऐतिहासिकस्य उत्सवस्य धूमः न दृश्यते। नगरं एकपखवारे रात्रिदिनं जागरति। षट् दशकानि यः उत्सवः सञ्चरति, स केवलं हिन्दूजनानां पर्वः नास्ति, सुलतानपुरस्य महापर्वः अभवत्। प्रशासनं अपि गङ्गा-जमुनी तहजीबं दृष्ट्वा पूर्णतः आश्वस्तम् अस्ति। नगरवासिनः यः कः अपि धर्मः, सः एतेषु महापर्वेषु भागं गृह्णाति, च एकं उदाहरणं स्थापयति।
दशमी दिने रावणस्य पुतलस्य दहनात् पूर्वं नवदिने नगरस्य रामलीलाङ्गणे सम्पूर्णरामलीलायाः झांकी प्रदर्श्यते। ततः दशमी दिने सप्तदिनपर्यन्तं दुर्गापूजामेलः आयोज्यते। तस्मिन् भरतमिलापः च विविधकार्यक्रमाः आयोज्यन्ते।
देशे जनपदस्य प्रथमस्थानस्य एकः मुख्यः कारणः – वर्षे 1983 पश्चात् नगरस्य विभिन्नेषु स्थलेषु अनेकस्मिन मंदिरदृश्यं कारीगरैः पंडालरूपेण प्रदर्श्यते। तस्मिन् नीलक्षत्रे दशलक्षं रूप्यकाणां व्ययः भवति। दूरदूरात् आगतस्य जनानां कृते विशालभण्डारेण, औषधैः च सर्वासु आवश्यकसुविधासु स्थानीयैः स्वयंसेवीसंस्थाभिः सेवा प्रदत्ताः।
सप्ताहपर्यन्तं सञ्चरति एषः कार्यक्रमः विसर्जनरूपेण समाप्यते, समीपे त्रिंशच्छत्वारि घण्टानन्तरं सीताकुण्डघाटे। तत्र समीपजिलात् सहस्रशः जनाः सन्निहिताः भवन्ति। नगरस्य अन्तरिक्षे तिलस्य अपि स्थानं नास्ति।
---------------
हिन्दुस्थान समाचार