खड्गपुरस्य ताल-क्रीडाङ्गणं दुर्गापूजाया: मण्डपोऽयं प्राचीनाेः कोलकातायाः आभासं कारयति
खड्गपुरम् 30 सितम्बरमासः (हि.स.)। पश्चिमबङ्गस्य सांस्कृतिकराजधानी इति प्रसिद्धस्य कोलकातायाः आभासं अस्यां वत्सरस्य खड्गपुरस्य तालबगीचा-रथतल-क्रीडाङ्गणे स्थिते दुर्गापूजामण्डपे दृश्यते। अस्यां वत्सरे मण्डपस्य विषयः “सप्ततितमदशकस्य प्राचीना कोलकाता” इत
कोलकाता खड़गपुर


सांस्कृतिक दृश्य खड़गपुर


तालबगीचा दुर्गा पूजा


खड़गपुर नगर


70 के दशक का कोलकाता


तालबगीचा पंडाल


खड्गपुरम् 30 सितम्बरमासः (हि.स.)। पश्चिमबङ्गस्य सांस्कृतिकराजधानी इति प्रसिद्धस्य कोलकातायाः आभासं अस्यां वत्सरस्य खड्गपुरस्य तालबगीचा-रथतल-क्रीडाङ्गणे स्थिते दुर्गापूजामण्डपे दृश्यते। अस्यां वत्सरे मण्डपस्य विषयः “सप्ततितमदशकस्य प्राचीना कोलकाता” इति निश्चितः, यं खड्गपुरस्य प्रतिभावन्तः कलाकाराः साकारं कृत्वा श्रद्धालून् अतीतयात्रायाम् आनयन्ति।

मण्डपे हस्तयान-रिक्शाः, गच्छन्त्यः ट्रामाः, च तस्य युगस्य जीवन्तदृश्यानि प्रदर्शितानि, यत्र जनाः स्वस्वपरम्परागतव्यवसायेषु निरता भवन्ति। एतेषु कलात्मक-प्रतिमानिषु मध्ये श्रद्धालवः यदा माता-दुर्गायाः दर्शनाय अग्रे गच्छन्ति, तदा ते अनुभवन्ति यथा ते भक्त्या इतिहासस्य च अद्भुतसङ्गमं गच्छेयुः।

खड्गपुरं न केवलं उद्योग-शिक्षानगरी (आइ.आइ.टि. खड्गपुर) इति प्रसिद्धं, अपि तु गाम्भीर्यपूर्ण-सांस्कृतिकधारया अपि विख्यातम्। अत्र दुर्गापूजा सदैव विशेषां ख्यातिं धारयति। तालबगीचामण्डपः वर्षेषु आध्यात्मिकतया अद्वितीयविषयैः च सर्वत्र विश्रुतः।

स्थानीयसमित्याः पदाधिकारीणां वचनम्—अस्य प्रस्तुतेः प्रयोजनं नूतनपीढ्यै संदेशं दातुं यत् दुर्गापूजां न केवलं आस्था-शक्त्योः आराधना, अपि तु अस्माकं संस्कृति-परम्परा-सामाजिकजीवनस्य च जीवन्ताभिव्यक्तिः अस्ति।

श्रद्धालूनां मतम्—यदा ते तालबगीचामण्डपे प्रविशन्ति, तदा वातावरणे मातृदुर्गायाः दिव्याभा च प्राचीना कोलकातायाः संस्कृतेः स्पन्दनं च एकत्र अनुभवनीयम्। स्थानीय-सामाजिक-कार्यकर्तॄणां वचनम्—एषा एव खड्गपुरस्य विशेषता यत्र आधुनिका परम्परा च एकत्र संगच्छतः।

हिन्दुस्थान समाचार / अंशु गुप्ता