Enter your Email Address to subscribe to our newsletters
खड्गपुरम् 30 सितम्बरमासः (हि.स.)। पश्चिमबङ्गस्य सांस्कृतिकराजधानी इति प्रसिद्धस्य कोलकातायाः आभासं अस्यां वत्सरस्य खड्गपुरस्य तालबगीचा-रथतल-क्रीडाङ्गणे स्थिते दुर्गापूजामण्डपे दृश्यते। अस्यां वत्सरे मण्डपस्य विषयः “सप्ततितमदशकस्य प्राचीना कोलकाता” इति निश्चितः, यं खड्गपुरस्य प्रतिभावन्तः कलाकाराः साकारं कृत्वा श्रद्धालून् अतीतयात्रायाम् आनयन्ति।
मण्डपे हस्तयान-रिक्शाः, गच्छन्त्यः ट्रामाः, च तस्य युगस्य जीवन्तदृश्यानि प्रदर्शितानि, यत्र जनाः स्वस्वपरम्परागतव्यवसायेषु निरता भवन्ति। एतेषु कलात्मक-प्रतिमानिषु मध्ये श्रद्धालवः यदा माता-दुर्गायाः दर्शनाय अग्रे गच्छन्ति, तदा ते अनुभवन्ति यथा ते भक्त्या इतिहासस्य च अद्भुतसङ्गमं गच्छेयुः।
खड्गपुरं न केवलं उद्योग-शिक्षानगरी (आइ.आइ.टि. खड्गपुर) इति प्रसिद्धं, अपि तु गाम्भीर्यपूर्ण-सांस्कृतिकधारया अपि विख्यातम्। अत्र दुर्गापूजा सदैव विशेषां ख्यातिं धारयति। तालबगीचामण्डपः वर्षेषु आध्यात्मिकतया अद्वितीयविषयैः च सर्वत्र विश्रुतः।
स्थानीयसमित्याः पदाधिकारीणां वचनम्—अस्य प्रस्तुतेः प्रयोजनं नूतनपीढ्यै संदेशं दातुं यत् दुर्गापूजां न केवलं आस्था-शक्त्योः आराधना, अपि तु अस्माकं संस्कृति-परम्परा-सामाजिकजीवनस्य च जीवन्ताभिव्यक्तिः अस्ति।
श्रद्धालूनां मतम्—यदा ते तालबगीचामण्डपे प्रविशन्ति, तदा वातावरणे मातृदुर्गायाः दिव्याभा च प्राचीना कोलकातायाः संस्कृतेः स्पन्दनं च एकत्र अनुभवनीयम्। स्थानीय-सामाजिक-कार्यकर्तॄणां वचनम्—एषा एव खड्गपुरस्य विशेषता यत्र आधुनिका परम्परा च एकत्र संगच्छतः।
हिन्दुस्थान समाचार / अंशु गुप्ता