मानसर्वकारस्य प्रमादेन बाढा मानवनिर्मिता आपदा जाता - चुगः
नवदेहली, 29 सितम्बरमासः (हि.स.)। भारतीयजनतापक्षः (भाजपा) पंजाबस्य आमआदमिपक्षस्य (आआप) सर्वकारं प्रति तीक्ष्णं प्रहारं कृत्वा अवदत्—अनधिकृतखननात्, धुस्सीबन्धानां भग्नतया च सर्वकारस्य प्रमादेन च राज्यस्य बाढा “मानवनिर्मिता आपदा” जाता। दशकीयकालपर्यन्तं
भाजपा महासचिव तरुण चुग


नवदेहली, 29 सितम्बरमासः (हि.स.)। भारतीयजनतापक्षः (भाजपा) पंजाबस्य आमआदमिपक्षस्य (आआप) सर्वकारं प्रति तीक्ष्णं प्रहारं कृत्वा अवदत्—अनधिकृतखननात्, धुस्सीबन्धानां भग्नतया च सर्वकारस्य प्रमादेन च राज्यस्य बाढा “मानवनिर्मिता आपदा” जाता। दशकीयकालपर्यन्तं सतलुज्–ब्यास्–रावी–घग्गरनदीनां तीरेषु निर्मिताः प्रायः 900 किलोमीटरदीर्घाः धुस्सीबन्धाः पंजाबं बाढाभ्यः रक्षितवन्तः। अटलविहारीवाजपेयी–सरदारप्रकाशसिंहबादलयोः समये केन्द्रीयसहाय्येन एते सुदृढीकृताः आसन्। किन्तु अद्यतनआआपसर्वकारः खननमाफियायाः दवनेन एतान् शून्यान् कृतवती।

भारतीयजनतापक्षस्य राष्ट्रियमहामन्त्री तरुणचुगः सोमवासरे वक्तव्ये अवदत्—“वर्ष 2022 तः 2025 पर्यन्तं आआपसर्वकारः खननात् 20,000 कोट्याः आयं कथयति, परन्तु कोषे प्राप्तं केवलं 288 कोट्यः। शेषाः 19,622 कोट्यः कुत्र गताः?” इत्यपि। भारतीयवातावरणविभागस्य (IMD) प्रतिवेदनं निर्दिश्य सः अवदत्—“एतस्मिन् संवत्सरे वृष्टिः केवलं 24 प्रतिशतं अधिका जाता। तथापि 2100 ग्रामाः किमर्थं निमग्नाः? मूलकारणं तु आह—जनवरी–मईपर्यन्तं बाढानिरोधसमितिसभा न कृता, 2800 किलोमीटरबन्धानां ठेकेषु कार्यं न जातम्। एतत्सर्वं खननमाफियायाः दवनेन जातम्।”

सः अवदत्—“ग्रामाणां सरपञ्चाः निरन्तरं लिखित्वा अवदन्—‘अनधिकृतखननात् बन्धाः भग्नाः भवन्ति’। ग्रामिणाः यदा मार्गे उपवेशनं कृतवन्तः, तदा तेषां प्रति आक्रमणं कृत्वा भयेन तान् निवर्तितवन्तः। ये बन्धानां रक्षकाः आसन्, ते एव भक्षकाः अभवन्।”

चुगः एनडीआरएफ्, सेनां, गुरुद्वारान्, मन्दिरान्, स्वेच्छासेवकांश्च प्रशंसत्, येषां कृते राहतकार्येषु कोऽपि दोषो न जातः। सः अभ्यर्थनां अकरोत्—धुस्सीबन्धानां सम्पूर्णं निर्माणं (मरम्मत्) क्रियताम्, मनरेगायाः साहाय्येन बन्धाः सुदृढीकृताः भवन्तु, पारदर्शिनी खनन्नीतिः स्यात्, वैज्ञानिकानां टास्क–फोर्स् अपि निर्मीयताम्। सः आग्रहं कृतवान्—दोषिनां अधिकारिणां नेतॄणां च विरुद्धं प्राथमिकीएफ्आइआर् लेख्यताम्, सीबीआईअन्वेषणं क्रियताम्, प्रभावितकुटुम्भेभ्यः न्यूनातिन्यूनं 100 कोट्यः पुनर्वासनिधिः प्रदीयताम्।

हिन्दुस्थान समाचार / अंशु गुप्ता