Enter your Email Address to subscribe to our newsletters
धमतरी। 30 सितम्बरमासः (हि.स.)। अस्याः विजयोत्सवस्य (विजयदशम्याः, दशहरस्य) पर्वणः दुष्टतायाम् उपरी आच्युतस्य जयस्य प्रतीकः उत्सवः अस्मिन्समये अपि हर्षेण उत्साहेन च अनुष्ठास्यते। परम्परां प्रवर्तयन्तः छत्तीसगढराज्यस्य धमतरीजनपदस्य धमतरीनगरस्य जोधपुर–डाक्–बंगलावार्ड इत्यस्य पी.जी.–महाविद्यालय–क्रीडाक्षेत्रे अस्मिन् वर्षे पञ्चविंशतिपादः–उन्नतः रावणः दग्धः भविष्यति।
कार्यक्रमस्य संयोजकः सोमेश–मेश्रामः अद्य मङ्गलवासरे उक्तवान् यत् दशहरस्य एषः आयोजनः खण्ड–वासिनां एकता–सामाजिक–समरसता–प्रतीकः जातः। सायं षट्काले एव कार्यक्रमस्य आरम्भः भविष्यति, यदा खण्डस्य शङ्करनगरप्रदेशात् रामदरबारस्य आकर्षकः दृश्यः निर्गमिष्यति। तस्मिन् दृश्यां बालकाः राम–लक्ष्मण–हनुमत्–अङ्गदभूमिकाः धारयन्तः दृश्यन्ते। ध्वनिविस्तारके–भक्तिमय–गीतैः सज्जिता
शोभायात्रा नगरं भ्रमित्वा पी.जी.–महाविद्यालय–क्रीडाक्षेत्रं प्राप्स्यति, यत्र संध्यायां सप्तकाले विस्फोटकस्य मध्ये रावणदाहः भविष्यति। पञ्चविंशतिपाद–उन्नतस्य रावणस्य प्रतिमायाः दहने कृतमात्रे क्रीडाक्षेत्रं एव विस्फोटकैः रंगीन–दीपप्रभाभिः च उज्ज्वलितं भविष्यति। जनाः “जय श्रीराम” इत्यस्य घोषैः सह तस्य क्षणस्य साक्षिणः भविष्यन्ति। खण्ड–वासिनः उक्तवन्तः यथा प्रतिवर्षं तथा अस्मिन्नेव वर्षे अपि दशहरस्य एषः आयोजनः बालक–युवकानां विशेष–आकर्षणस्य केन्द्रं भविष्यति। आतिशबाज्याः चमकः, दृश्याः भव्यता च जनानां चिरकालं स्मृतौ भविष्यतः। दुष्टतायाः उपरी आच्युतस्य जयस्य संदेशं ददाति एषः उत्सवः समाजे नूतनां ऊर्जा–सकारात्मकतां च सञ्चारयति। आयोजनसमितिः वाखण्डवासिनः प्रति आवाहनं कृतवती यत् ते स्वपरिवारैः सह सम्मिलित्वा अस्य भव्यस्य आयोजनस्य सफलतां कुर्वन्तु।
हिन्दुस्थान समाचार / अंशु गुप्ता