Enter your Email Address to subscribe to our newsletters
देहरादूनम्, 29 सितंबरमासः (हि.स.)। उत्तराखण्डराज्यस्य लोक अधीनस्थ सेवा चयन आयोगस्य स्नातकोत्तरस्तरीय परीक्षायाः पत्रफुटनप्रकरणे सी.बी.आई. अन्वेषणं भविष्यति। बेरोजगारसंघस्य धरनस्य अष्टमे दिने मुख्यमन्त्री पुष्करसिंह धामी अद्य परेडग्राउण्डस्थितं धरनास्थलं प्राप्तवन्तः, तत्र च छात्रेभ्यः विश्वासं दत्तवन्तः यत् प्रकरणस्य सी.बी.आई. अन्वेषणं भविष्यति। ते उक्तवन्तः यत् ते पूर्णतया छात्रैः सह सन्ति, ते च अवगच्छन्ति यत् परीक्षायाः पत्रफुटनेन परीक्षार्थिनः कस्मिन् प्रकारेण प्रभाविताः भवन्ति। ते उक्तवन्तः यत् शासनं प्रदेशे कदाचारः तथा कदाचारमाफिया नामकं दुराचारं समूलं नाशयिष्यति, अस्मिन् कृते ते संकल्पिताः सन्ति।
२१ सितम्बर दिने यू.के.एस्.एस्.एस्.सी. द्वारा सम्पन्नायां स्नातकस्तरीय परीक्षायां त्रयः पत्रपृष्ठाः सोशल-मीडिया जाले प्रसारिताः आसन्। अस्मिन् प्रकरणे द्वौ आरोपितौ खालिद् तस्य च भगिनी निरुद्धौ, प्रकरणे एस्.आई.टी. अन्वेषणं च प्रचलितम्। किन्तु बेरोजगारसंघः परीक्षा निरसनं तथा प्रकरणस्य सी.बी.आई. अन्वेषणं कृत्वा अष्टदिनानि यावत् परेडग्राउण्डे विरोधं कृतवान्।
अन्ते बेरोजगाराणां माग्नां विचारं कृत्वा मुख्यमन्त्री पुष्करसिंह धामी धरनास्थलं गतवन्तः, तत्र बेरोजगारान् विश्वसितवन्तः यत् प्रकरणे सी.बी.आई. अन्वेषणं भविष्यति। पत्रनिरसनमाग्नां विषये ते उक्तवन्तः यत् शीघ्रमेव एस्.आई.टी. निर्णयं करिष्यति। बेरोजगारैः अपि सप्तदिने पत्रं निरस्तं कृत्वा पुनः शीघ्रमेव परीक्षा आयोजनीया इति आग्रहः कृतः।
मुख्यमन्त्री उक्तवन्तः यत् ते सर्वथा राज्यहिते कार्यं कुर्वन्ति, ते च उत्तराखण्डं भ्रष्टाचारमुक्तं प्रदेशं रूपेण स्थापयितुं संकल्पिताः। राज्यस्य युवानां कृते स्वच्छाः पारदर्शकाः च परीक्षाः यथाभविष्यन्ति, तदर्थं किमपि कर्तुं ते सज्जाः सन्ति। अस्मिन् समये राजपुरविधानसभासदः खजानदासः अपि उपस्थितः। बेरोजगारसंघस्य अध्यक्षः रामकण्डवालः, संरक्षकः बॉबी पंवारः च मुख्यमन्त्रिणः आभारं व्याहरताम्, अन्याः मागाः अपि तस्य समीपे प्रस्तुताः। मुख्यमन्त्रिणः आश्वासनानन्तरं बेरोजगारसंघः सभां कृत्वा धरनाविषये निर्णयं करिष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता