षड्वर्षाणां लंबस्य अंतरालस्य अनन्तरं छत्तीसगढ़ स्टेट बार काउंसिलनिमित्तम् अद्य मतदानम्
रायपुरम्, 30 सितंबरमासः (हि.स.)।छत्तीसगढ़े लगभग षष्ठवर्षीयां दीर्घांन्तरालानन्तरं स्टेटबारकाउंसिल् निर्वाचनं अद्य आयोज्यते। अस्मिन् निर्वाचनस्मिन् राज्यव्यापिनः 23 सहस्रात् अधिकाः पञ्जीकृताः अधिवक्तारः स्वमताधिकारस्य प्रयोगं करिष्यन्ति। कुलं 25 सदस
षड्वर्षाणां लंबस्य अंतरालस्य अनन्तरं छत्तीसगढ़ स्टेट बार काउंसिलनिमित्तम् अद्य मतदानम्


रायपुरम्, 30 सितंबरमासः (हि.स.)।छत्तीसगढ़े लगभग षष्ठवर्षीयां दीर्घांन्तरालानन्तरं स्टेटबारकाउंसिल् निर्वाचनं अद्य आयोज्यते।

अस्मिन् निर्वाचनस्मिन् राज्यव्यापिनः 23 सहस्रात् अधिकाः पञ्जीकृताः अधिवक्तारः स्वमताधिकारस्य प्रयोगं करिष्यन्ति।

कुलं 25 सदस्यपदानि कृते निर्वाचनाय 105 प्रत्याशिनः प्रतिस्पर्धां कुर्वन्ति। निर्वाचनस्मिन् रायपुरनगरस्य 16 प्रत्याशिनः अपि मैदानं प्राप्यन्ते। मतदानं प्रातःकाले 9 वादने आरभ्य सायंकाले 5 वादनपर्यन्तं भविष्यति। मतगणना निर्धारिते दिने आयोज्यते, यस्य घोषणा पृथक् कृत्वा भविष्यति।

रायपुरस्य वरिष्ठअधिवक्तारः उक्तवन्तः यत् अद्य मतदानप्रक्रियायाम् परिवर्तनं कृत्वा प्रत्यम् मतदातृणां न्यूनतमं पञ्च प्रत्याशिनां वरीयताक्रममतं दातव्यम् अनिवार्यं कृतम्। स्टेटबारकाउंसिल् निर्वाचनस्मिन् प्रत्येकअधिवक्तारः वरीयतानुसारं न्यूनतमं 5 अधिकतमं 25 मतदाने अधिकारं वहति।

नवनिर्वाचितः परिषदः पञ्चवर्षीयकालाय कार्यं करिष्यति। बारकाउंसिल् ऑफ़ इंडिया निर्वाचनं पारदर्शीं निष्पक्षं च कर्तुं सुपरवाइजरी–समितिं संयोजितवती। एषां कमानं सेवानिवृत्तन्यायाधीशः चन्द्रभूषणबाजपेय्ये कृते सौंपितम्।

वर्षे 2019 मध्ये तत्कालीन स्टेटबारकाउंसिल् विघ्नात् बाद्यते स्म, ततः तस्य कमानं अन्तरिमसमितेः हस्ते आसीत्। अधुना स्थायिपरिषदस्य गठनाय अधिवक्तृषु महद्दीप्तिः दृष्टा। रायपुरअधिवक्तासंघस्य 16 प्रत्याशिनः अस्मिन निर्वाचनयात्रायाम् उत्थिताः।

राज्यव्यापिनः जिल्ला–सत्रन्यायालयेषु तथा सिविलकोर्टपरिसरेषु मतदानकेंद्राणि स्थाप्यन्ते। बिलासपुरे हायकॉर्ट्–बारएसोसिएशनाय पृथक् बूथव्यवस्था कृतः।

मतदानपरान्तं सर्वाः मतपेटिकाः दृढसुरक्षायाः मध्ये स्टेटबारकाउंसिल्–स्ट्रॉङरूमे सुरक्षितं स्थाप्यन्ते। मतगणना निश्चिते दिने आयोज्यते, यस्य घोषणा पृथक् भविष्यति।

रायपुरे बिलासपुरे च लगभग 5–5 सहस्राः, दुर्गे 3 सहस्राः, राजनांदगाव् मध्ये च लगभग 2 सहस्राः अधिवक्तारः मतदाने भा

गं गृह्यन्ते।

हिन्दुस्थान समाचार