सांसद हेमा मालिन्याः नेतृत्वे सहमतिभ्रमणे राजगस्य दलं, घटनायाः अवलोकनं कृत्वा पक्षनेतृत्वाय समर्पयिष्यते प्रतिवेदनम्
कोयंबटूरम्, 30 सितंबरमासः (हि.स.)। भारतीयजनतापार्टीस्य (भाजपा) सांसद् हेमा मालिनी नेतृत्त्वे राष्ट्रीय-जनतांत्रिक-गठबंधनस्य (राजग) सांसदानां अष्ट-सदस्यीय प्रतिनिधिमण्डलम् मङ्गलवासरे तमिलनाडु-प्रदेशे करूरस्थले जातस्य घटनेः निरीक्षणाय आगतम्। एषा टीम प
N


कोयंबटूरम्, 30 सितंबरमासः (हि.स.)।

भारतीयजनतापार्टीस्य (भाजपा) सांसद् हेमा मालिनी नेतृत्त्वे राष्ट्रीय-जनतांत्रिक-गठबंधनस्य (राजग) सांसदानां अष्ट-सदस्यीय प्रतिनिधिमण्डलम् मङ्गलवासरे तमिलनाडु-प्रदेशे करूरस्थले जातस्य घटनेः निरीक्षणाय आगतम्। एषा टीम पीडितपरिवारैः संवादं करिष्यति, सम्पूर्णघटनायाः अवलोकनं करिष्यति, तथा पार्टी-नेतृत्वं विस्तृत-प्रतिवेदनं दास्यति।

कोयम्बटूर विमानतलस्य समीपे हेमा मालिनी पत्रकारैः उक्तवती – “राजगस्य एषः प्रतिनिधिमण्डलः करूरं गत्वा यत् तत्र जातम् तस्य जानकारीं गृह्णीतुं, पीडितपरिवाराणां प्रति गभीरं संवेदना व्यक्तुम्, तथा अस्पतालेषु उपचाराधीनैः जनैः संवादं कर्तुं आगतव्यम्।”

तेषां कथनानुसारं, घटना-स्थले भ्रमणं कृत्वा पीडितपरिवारैः संवादं कृत्वा एव वास्तविकतायाः अवगाहनं संभवति। सत्रे एव पार्टी-नेतृत्वाय विस्तृत-प्रतिवेदनं समर्प्यते।

पत्रकारस्य एकस्मिन प्रश्ने सांसद् अनुरागः ठाकुर् उक्तवन्तः – “वयं वित्तमन्त्री श्रीमती निर्मला सीतारमण् न मिलितवन्तः।” तेन अपि उक्तम् – “एषः अष्ट-सदस्यीय प्रतिनिधिमण्डलः राजगस्य समस्तदलस्य सांसदानां निर्मितम्। वयं अत्र (करूरे) स्थानिकजनैः संवादं करिष्यामः। वयं मृतजनानां परिवारैः मिलिष्यामः। पीडितानां शीघ्र-स्वास्थ्यं कामयेम। वयं सर्वे जानितुम् इच्छामः – किम् जातम्? कुत्र दोषः अभवत्?”

एतत् पूर्वं केंद्रीयमन्त्री श्रीमती निर्मला सीतारमण् सोमवासरे केंद्रीयमन्त्री एल्. मुरुगन् तथा तमिलनाडु भाजपा-ाध्यक्ष नैनार् नागेन्द्रन् सह पीडितपरिवारैः संवादं कृतवती। तेन आश्वासनं दत्तम् – केन्द्रसरकारः यथासंभव साहाय्यं प्रदास्यति। सीतारमण् करूर-सरकारी-मेडिकल्-कालेज्-रोगालयस्य अपि दौरा कृत्वा पीडितानां स्वास्थ्यस्थितिं अवगतम्।

वास्तवे, भाजपा-ाध्यक्षः जे.पी. नड्डा एषः प्रतिनिधिमण्डलं संस्थापितवन्तः। तस्मिन अष्ट-सदस्यीय-समितौ भाजपासांसद् अनुरागः ठाकुर्, तेजस्वी सूर्या, बृजलालः, अपराजिता सरंगी, रेखा शर्मा, शिवसेना-सांसद् श्रीकान्तः शिंदे, तथा तेलुगुदेशम-पार्टी (टीडीपी) के. पुट्टा महेशकुमारः सम्मिलिताः। एषा समिति सांसद् हेमा मालिनी, अभिनेत्री च, संयोजिका अस्ति। एषा टीम घटना-स्थलम् अवलोक्य स्थिति-विश्लेषणं करिष्यति तथा विस्तृत-प्रतिवेदनं प्रस्तास्यति।

उल्लेखनीयम् – अभिनेता-राजनेता विजयस्य करूरे जातस्य रैलीकाले भगदड़ायां ४१ जनानां मृत्युः जाताः। अस्यां दुःखद्-दुर्घटनायां १०० तः अधिकाः जनाः घायलाः। पीडितानां चिकित्सां विभिन्ने चिकित्सालयेषु प्रवर्तते।

---------------

body{font-family:Arial,sans-serif;font-size:10pt;}.cf0{font-family:Nirmala UI,sans-serif;font-size:11pt;}

हिन्दुस्थान समाचार