Enter your Email Address to subscribe to our newsletters
गुवाहाटी (असमः), 30 सितम्बरमासः (हि.स.)।अस्य असमक्रिकेटसंघस्य बर्शपारा क्रीडांगणे आयोज्यमाने ICC महिला वनडे विश्वचषक उद्घाटनक्रीडने गायकाय जुबीन गर्गाय समर्पितं वातावरणम् आसीत्। समारोहे सततं जुबीनस्य गीतानां प्रतिध्वनिः श्रोतृणां कान्तिं विवर्धयत्, यानि जयबरुवा, अंगराग् ‘पापोन’ महन्तः च अन्यकलाकारैः प्रस्तुता आसन्।
जयबरुवा मायाबिनी, या अली, अनामिका इत्यस्य अल्बमनां प्रसिद्धं गीतं “हाहिले तुमि मुकुता मणि सोरे” गायित्वा श्रद्धांजलिं प्रदत्तवान्। पापोन गिटारसहितैकान्तमंचे मंचं धारयित्वा माया तथा प्रीतिर सुबासे गीतं प्रस्तुतवान्। तथैव मेघालयस्य प्रसिद्धः शिलॉन्ग् चेम्बर् क्वॉयर् जुबीनस्य गीतानि गायित्वा तस्मै नमन् अर्पितवान्।
बॉलीवुड् स्वरकोकिला श्रेया घोषाल राष्ट्रगानं प्रस्तुता टूर्नामेंटस्य क्रीडागणस्य शुभारम्भं कृतवती। सा प्रथमपारीन्तरं पुनः मंचे आगमिष्यति, मायाबिनीं प्रार्थनामिव गीत्वा जुबीनाय श्रद्धांजलिम् अर्पयितुम् आसीत्।
क्षेत्रे भारतश्रीलंका मध्ये मुकाबला वर्तमानः। असमस्य विकेटकीपर् उमा छेत्री च दलस्य अङ्गं सन्ति, किन्तु अद्य प्रथमारम्भकएकादशे सम्मिलितुं न शक्नुवती। दलस्य विकेटकीपर्-पदं रिचा घोषं विधत्ते।
हिन्दुस्थान समाचार