Enter your Email Address to subscribe to our newsletters
जयपुरम्, 30 सितंबरमासः (हि.स.)।प्रत्येकस्मिन् गृहे नलिकया शुद्धपेयजलस्य उपलब्ध्यर्थं केन्द्रीयसर्कारस्य महत्त्वाकाङ्क्षी योजना “जलजीवनमिशन” इत्यस्य कृते वित्तविभागेन जनस्वास्थ्याभियांत्रिकविभागाय विभिन्नजिलेषु अनेकानां कार्याणां कार्यादेशाय 1507.16 कोटीरूप्यकाणां वित्तीयसहमति प्रदत्ता।
वित्तविभागेन प्रत्येकगृहजलसंपर्काय उदयपुरजिलस्य ग्रामपञ्चायत् उन्दडी कृते 278.99 लक्षरूप्यकाणि, लोहरचा कृते 473.85 लक्ष, बीलवा कृते 323.88 लक्ष, बामरिया कृते 25.43 लक्ष, मेवाडोमठः कृते 22.30 लक्ष, कोठडा कृते 121.20 लक्ष, कांकरिया कृते 125.42 लक्ष, पलचा कृते 90.10 लक्ष, केशरपुरग्राम-रामगढतहसीलाय 158.38 लक्ष, पत्थरपरी कृते 307.04 लक्ष, मोरजरा कृते 343.30 लक्ष, मीरपुर कृते 99.40 लक्ष, जूडा कृते 86.42 लक्ष, गोगरूढ कृते 106.36 लक्ष, जुना पडार कृते 89 लक्षरूप्यकाणां वित्तीयस्वीकृतिः प्रदत्ता।
एवमेव अलवरजिलस्य ग्रामपञ्चायत् बेरर कृते 186.05 लक्षरूप्यकाणि, राजपुर कृते 182.25 लक्ष, नांगलमोहम्मद कृते 56.05 लक्ष, बूरियावास कृते 153.87 लक्ष, हुलियान कृते 105.89 लक्ष, थाना कृते 301.54 लक्ष, कईमासा कृते 128.55 लक्ष, टोडाजयसिंहपुरा कृते 174.38 लक्ष, मचरी कृते 130.16 लक्ष, हीसलमरबेट कृते 242.93 लक्ष, खोखर कृते 204.59 लक्ष, मिलकपुर कृते 150.58 लक्ष, बांसवाडाजिलस्य ग्रामपञ्चायत् औरा कृते 157.34 लक्ष, पाडा कृते 146.06 लक्ष, सारनपुर कृते 130.40 लक्ष, नावाग्रह कृते 156.63 लक्ष, जैसलमेरजिलस्य ग्रामपञ्चायत् किशनघाटः कृते 51.05 कोटीरूप्यकाणां वित्तीयस्वीकृतिः प्रदत्ता।
तथा कोटाजिलस्य ग्रामपञ्चायत् छीपाबडॊदः कृते 568.91 कोटीरूप्यकाणि, कोटा–झालावाड (परवन अकावड योजना WSP—1) कृते 236.01 कोटीरूप्यकाणि, अजमेरजिलस्य ग्रामपञ्चायत् भिनाई कृते 418.91 कोटीरूप्यकाणि, जोधपुरजिलस्य ग्रामपञ्चायत् करनीयाली–चैनपुरा कृते 277.50 लक्षरूप्यकाणां वित्तीयस्वीकृतिः प्रदत्ता।
---------------
हिन्दुस्थान समाचार