अखिलभारतीयवरिष्ठनागरिकमहासङ्घेन प्रधानमन्त्रिणं प्रति निवेदनं कृतम्
हरिद्वारम्, ३० सितम्बरमासः (हि.स.)। अखिलभारतीयवरिष्ठनागरिकमहासङ्घः 1 अक्टूबरदिवसे अन्तर्राष्ट्रियवरिष्ठनागरिकदिवसः उत्सवतः आचेष्यते। महासङ्घेन राष्ट्रस्य प्रधानमन्त्रिणं मोदीं प्रति वरिष्ठनागरिकसम्बद्धसमस्यानां समाधानाय निवेदनं कृतम्। प्रेसक्लबसभाग
पत्रकारों से वार्ता करते हुए


हरिद्वारम्, ३० सितम्बरमासः (हि.स.)। अखिलभारतीयवरिष्ठनागरिकमहासङ्घः 1 अक्टूबरदिवसे अन्तर्राष्ट्रियवरिष्ठनागरिकदिवसः उत्सवतः आचेष्यते। महासङ्घेन राष्ट्रस्य प्रधानमन्त्रिणं मोदीं प्रति वरिष्ठनागरिकसम्बद्धसमस्यानां समाधानाय निवेदनं कृतम्।

प्रेसक्लबसभागारे आयोजिते पत्रकारसम्मेलने महासङ्घाध्यक्षः एम.के. रैनः उक्तवान् यत् अखिलभारतीयवरिष्ठनागरिकमहासङ्घः देशव्यापिनां लक्षाधिकवरिष्ठनागरिकानां प्रतिनिधित्वं करोति। एषः देशस्य महान् वरिष्ठनागरिकसंघटनः अस्ति। अस्य 20 अधिकराज्येषु संबद्धाः सङ्घटनाः सन्ति।

एषः 30 लक्षाधिकवरिष्ठनागरिकानां प्रतिनिधित्वं करोति। 12 अधिकवर्षदशकात् अपि अधिककालपर्यन्तं एषः सङ्घटनः वरिष्ठनागरिकाणाम् अधिकारं, कल्याणं, गरिमायाः कृते सक्रियः अस्ति।

उक्तं यत् कोविड–19 महामारीकाले निरुद्धाः रेलयानयात्रारियायत्तयः अद्यापि पुनर्बहालीकृताः न सन्ति। महासङ्घेन एतत् वरिष्ठनागरिकाणां गरिमायाः अपमानः इति उक्तं, गम्भीरं रोषं च व्यक्तम्। प्रायः 15 कोटिवरिष्ठनागरिकाः अनेन प्रभाविताः। एषा सुविधा राष्ट्रीयवरिष्ठनागरिकनीत्याः (1999) अभ्यर्थनानुसारं प्रदत्ता आसीत्, दशकेभ्यः यावत् प्रवृत्ता चासीत्। उक्तं च यत् यदा देशः बुलेट्–ट्रेन–अन्तरिक्षमिश्रेषु प्रगतौ अस्ति, तदा पूर्वसुलभया रियायत्या वरिष्ठजनान् वञ्चयितुं न उचितम्।

नीतिआयोगस्य वरिष्ठदेखभालविषये स्थितिपत्रम् (फरवरि 2024) निर्दिश्य महासङ्घेन पृथग्वत् वरिष्ठनागरिकमन्त्रालयस्य स्थापनेन निवेदनं कृतम्। भारतदेशे वृद्धजनसंख्या 20250 तमे वर्षे 20 प्रतिशतं यावत् सम्भाव्यते।

उक्तं च यत् यदि समये सति दृढाः उपायाः न क्रियन्ते, तर्हि एषा स्थिति गम्भीरं मानवीयं दुःखम्, आर्थिकभारं च जनयिष्यति। यथायोग्यनीतिभिः व्यवस्थाभिः च वरिष्ठजनाः स्वानुभव–परिपक्वता–ज्ञानैः राष्ट्रस्य प्रगत्यै योगदानं निरन्तरं दातुं शक्नुवन्ति।

प्रधानमन्त्रिणं नरेन्द्रं मोदीं प्रति अभ्यर्थनां कृतवत्यः यत् वरिष्ठजनानां गरिमा–सामाजिकन्यायं सुनिश्चित्य, रेलयानरियायतयः शीघ्रं पुनर्बहालीकरणीयाः। वृद्धजनसंख्यायाः तीव्रवृद्धिं दृष्ट्वा वरिष्ठनागरिकमन्त्रालयस्य स्थापनं अपि आवश्यकम्।

वार्तायां भीमसेनः श्रीधरः, सर्वेशगुप्तः, सुरेशपालगे, एस्.के. अग्रवालः, आर्.के. अनेजा च उपस्थिताः।

हिन्दुस्थान समाचार / अंशु गुप्ता