Enter your Email Address to subscribe to our newsletters
-समुदायविशेषस्य सम्मर्दम् आरक्षकैः भंजितम् ।
देहरादूनम्, 30 सितंबरमासः (हि.स.)। देहरादूने आरक्षकैः सामाजिक-माध्यमे जातायां आपत्तिजनक-टिप्पण्यां सांप्रदायिक-सौहार्द-भङ्गस्य च विरुद्धं कठोरः दृष्टिकोणः स्वीक्रियते। सोमवासरे रात्रौ पटेलनगर-कोतवाली क्षेत्रे सामाजिक-माध्यमे जाताम् आपत्तिजनक-टिप्पणीं प्रति एकः पुरुषः आरक्षकैः निगृहीतः, तस्य विरुद्धम् अभियोगः पञ्जीकृतश्च। ततः समुदायविशेषस्य भीडं शान्त्यवस्थां स्थापयितुं भंजयित्वा कृत्वा क्षेत्रे चौकसी वर्धिता। वरिष्ठ-आरक्षकाधिक्षकः (एसएसपी) उक्तवन्तः यत् सौहार्दं विघ्नयन्तं प्रति आरक्षकाः कठोरतया व्यवहारं करिष्यन्ति।
आरक्षक-प्रवक्तृभ्यः प्राप्त-सूचनानुसारं सामाजिक-माध्यमे मुस्लिम-सम्प्रदायस्य नवेः विषये कश्चन आपत्तिजनकः टिप्पणीं कृतवान्। तस्य स्क्रीनशॉटं दृष्ट्वा चौकी-प्रभारी प्रमोदशाहेन तत्क्षणं संज्ञानं गृहीत्वा अभियोगः पञ्जीकृतः। तदनन्तरं गुलशनः (१९ वर्षीयः) वीरसिंहपुत्रः, निवासी ब्रह्मपुरी, थाना पटेलनगर इत्यस्मात् निगृहीतः, तस्मात् आपत्तिजनकः टिप्पणीः अपाकृतश्च। सः मूलतः ग्रामः सरोना, थाना बिलग्राम, जनपद हरदोई इत्यस्मात् आगतः।
उक्त-टिप्पण्याः विरोधेन रात्रौ समुदायविशेषस्य जना पटेलनगर-क्षेत्रे संगता आसीत्। शान्त्यवस्थां स्थापयितुं स्थिति-नियन्त्रणाय च आरक्षकैः समर्दम् भंजितम्। क्षेत्रे सघन-काम्बिङ्ग-क्रिया कृता, सुरक्षा-वृद्ध्यर्थं च आरक्षकबलं तत्र नियोजितम्। ये केचन सौहार्दं भङ्क्तुम् अथवा अनावश्यकतया अराजकता-विस्तारं कर्तुम् इच्छन्ति, तेषां विरुद्धं आरक्षकैः कठोरतमं विधिकीय-कार्यवाही करिष्यते।
वरिष्ठ-आरक्षकाधिक्षकः अजयसिंह-नामकः स्पष्टं उक्तवान्—ये सांप्रदायिक-सौहार्दं भङ्क्तुम् अथवा अराजकता-प्रसारं कर्तुम् इच्छन्ति, तान् कदापि न मोक्ष्यामः। तेषां विरुद्धं कठोरतमं विधिकीयं कार्यवाहीं करिष्यते। आरक्षकाः ते व्यक्तीनां गतिविधिषु निरन्तरं दृष्टिं स्थापयन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता