“राष्ट्रजागरणस्य साधनायाः शतवर्षीय-यात्रा”
(संघशताब्दीवर्षविशेषः) -हितानंदशर्मा राष्ट्रीयस्वयंसेवकसंघस्य शतवर्षीययात्रा वस्तुतः राष्ट्रजागरणस्य ध्येययात्रा अस्ति। वर्षे 1925 तु विजयादशम्याः दिने नागपुरनगरे मोहितेबाड़े इत्यत्र रोपितं राष्ट्रसाधनायाः लघुबीजम् अद्य विशालवटवृक्षरूपेण विकसितम् अस
हितानंद शर्मा


(संघशताब्दीवर्षविशेषः)

-हितानंदशर्मा

राष्ट्रीयस्वयंसेवकसंघस्य शतवर्षीययात्रा वस्तुतः राष्ट्रजागरणस्य ध्येययात्रा अस्ति। वर्षे 1925 तु विजयादशम्याः दिने नागपुरनगरे मोहितेबाड़े इत्यत्र रोपितं राष्ट्रसाधनायाः लघुबीजम् अद्य विशालवटवृक्षरूपेण विकसितम् अस्ति। राष्ट्रप्रथमस्य एकनिष्ठभावेन सततम् अनवरतं च प्रयत्नेन संघस्य पहचान आज विश्वस्य महत्तमसङ्घटनरूपेण जातम् अस्ति। राष्ट्र, संस्कृति, धर्म, समाजस्य च हिते सर्वस्वं समर्पयन्तः स्वयंसेवकाः भारतस्य पुनरुत्थानसाधनायां निरन्तरं संलग्नाः सन्ति। संघस्य शताब्दीवर्षं चरैवेति-चरैवेति इति मन्त्रेण गच्छतः वैचारिकाधिष्ठानस्य एकं सोपानम् अस्ति।

संघस्य आद्यसरसंघचालकः परमपूजनीयः डॉ. केशवरावबलिरामहेडगेवारमहाभागः यः राष्ट्रीयस्वयंसेवकसंघं संस्थापितवान् तस्य उद्देश्यं भारतं स्वाधीनं कृत्वा स्वबोधचेतनया युक्तं संगठितसमाजं निर्मातुम् आसीत्। मातृभारतीं परमवैभवे आसीनां कर्तुं शतवर्षीयं यात्रा सरलाऽपि नासीत्। नानाविधकठिनाइः विरोधैः बाधाभिः च एव मार्गीकृत्य संघेन भारतमातुः सेवे व्यक्ति-निर्माणात् राष्ट्रनिर्माणपर्यन्तं कार्यं सततं निरन्तरं च कृतम्।

स्वातन्त्र्यसङ्ग्रामे च स्वातन्त्र्यानन्तरं च संघेन समाजं देशस्य सांस्कृतिकमूलैः सह सम्बद्धं कृतम्। स्वातन्त्र्यानन्तरं अपि यदा देशे औपनिवेशिकमानसिकताप्रेरितं गुलामपीढीनिर्माणाय मैकाले-शिक्षापद्धतिः प्रवर्तिता आसीत् तदा संघप्रेरणया 1952 तमे वर्षे ‘विद्याभारती’ संस्थापिता या आज शिक्षणं संस्कारं च ददाति विश्वस्य महत्तमम् अशासकीयशैक्षणिकसङ्घटनम् अस्ति। युवानः राष्ट्रीयविचारैः सम्बद्धाः करणाय अखिलभारतीयविद्यार्थिपरिषद्, श्रमिकहिताय भारतीयमजदूरसंघः, कृषकानाम् अर्थे भारतीयकृषकसंघः, सेवाकार्यार्थं सेवाभारती, संस्कारभारती चादयः नान्ये सङ्घटनाः संघप्रेरणया स्वयंसेवकैः संस्थापिताः ये अद्यापि समाजे सक्रियतया कार्यं कुर्वन्ति। 1936 तमे वर्षे संस्थापिता राष्ट्रसेविकासमित्या सह मिलित्वा सङ्घटनं नार्याः भूमिकां समानमहत्त्वेन प्रदत्तवान्। अद्य विचारपरिवारस्य प्रत्येकसङ्घटने नार्याः सशक्तनेतृत्वं दृश्यते इति तस्य एव दृष्टिकोणस्य परिणामः अस्ति।

स्वातन्त्र्यानन्तरं यदा भारतीयराजनीतिः स्वमूलं स्वदिशां च त्यक्त्वा भ्रान्ता अभवत्, तदा पण्डितः दीनदयालोपाध्यायः डॉ. श्यामाप्रसादमुखर्जी च मिलित्वा भारतीयजनसङ्घस्य स्थापना अकुर्वताम्। स एव भारतीयजनसङ्घः अनन्तरं भारतीयजनतापक्षरूपेण विकसितः। भारतीयजनतापक्षः वर्तमानकाले विश्वस्य महत्तमः राजनीतिकसङ्घटनः अस्ति। अस्य सङ्घटनस्य समाजे सम्मानं तत् अस्ति यत् स्वगठनसमये आरब्धानां सर्वेषां प्रमुखसंकल्पानाम् पूर्तौ महत्वपूर्णं कार्यं कृतम्। जम्मू-कश्मीरात् धारा 370 समाप्तिः, अयोध्यायां भव्यराममन्दिरनिर्माणम्, भारतस्य वैश्विकप्रतिष्ठायाः नूतनमूर्ध्नि प्रतिष्ठापनं च अस्य विचारधारायाः ऐतिहासिककार्याणि सन्ति।

संघस्य शतवर्षीययात्रा कठिनचुनौतिभिः पूर्णा आसीत्। संघः आदिकालात् एव स्वकीयैः अपि विरोधैः आक्रमणैः उपहासैः अपमानैः च सहित्वा अपि अनवरतयात्रायाम् अग्रे गच्छति स्म। महात्मागान्धेः हत्यायाः मिथ्या आरोपः, द्विवारं प्रतिबन्धः, आपात्कालस्य असहनीया यातनाः, विरोधाः च अपि संघं स्वसंकल्पेषु दृढं कृतवन्तः। अस्य साधनायाः यज्ञवेद्यां असंख्याः स्वयंसेवकाः समिधारूपेण आहुता अभवन्। स्वयंसेवकाणां तपः प्रचारकाणां समर्पणं च संघटनं तस्मिन् स्थितौ नीतवन्तः यत्र अद्य विश्वे सर्वे जनाः संघं समीपात् ज्ञातुम् इच्छन्ति तस्मिन् सह संलग्नं च भूत्वा।

भारतस्य गौरवशालिः स्वर्णिमइतिहासः, संस्कृति, ज्ञानपरम्परा च संघरूपेण वटवृक्षस्य गम्भीरमूलरूपेण स्थापिताः। संघस्य शाखाः संघटनस्य प्रबलतमः पक्षः सन्ति। समाजे अपि एषः वाक्यः प्रचलितः यत् यदि संघं ज्ञातुम् इच्छसि तर्हि शाखायाम् गत्वा भलीभूतं ज्ञातव्यम्। संघस्य शाखाः व्यक्तिनिर्माणस्य नर्सरी अपि कथ्यन्ते। शाखाद्वारा स्वयंसेवकाणां शारीरिकं मानसिकं चारित्रिकं च विकासः भवति। खेल, गीत, अनुशासनं, बौद्धिककार्यक्रमाः च एतेषु नेतृत्वम् अनुशासनं बन्धुत्वं कर्तव्यनिष्ठां च प्रेरणा लभ्यते।

राष्ट्रीयस्वयंसेवकसंघस्य शाखाभिः समाजे एवम् एकं संगठनं निर्मितं यत् देशे कुतः अपि प्राकृतिकापदाः, मानवसंकटानि, विदेशीआक्रमणानि वा, सर्वेषु परिस्थितिषु संघस्य स्वयंसेवकाः प्रथमतया सेवाकार्यार्थं उपस्थिताः भवन्ति। गुजरातस्य भुजभूकम्पात् आरभ्य हालस्य भीषणबाढा-घटनापर्यन्तं, कोरोना-महामारिकाले भोजनं, परिवहनं, औषधं, पीडितानाम् अन्त्यसंस्कारपर्यन्तं सेवासु स्वयंसेवकाः निःस्वार्थभावेन योगदानं दत्तवन्तः। स्वातन्त्र्यसङ्ग्रामे, गोवा-मुक्तिआन्दोलनम्, कश्मीरस्य भारतसमावेशः, चीनस्य आक्रमणं च यथा ऐतिहासिकघटनासु अपि संघस्य भूमिका उल्लेखनीया आसीत्।

शताब्दीवर्षं संघस्य संकल्पयात्रां अधिकं गमयितुं अवसरः अस्ति। संगठनं ‘पञ्चपरिवर्तन’ इत्यस्य माध्यमेन स्वदेशी, पर्यावरणसंरक्षणं, नागरिककर्तव्यं, सामाजिकसमरसता, परिवारप्रबोधनं च विषयान् जनजनपर्यन्तं नेतुं सक्रियं अस्ति। शताब्दीवर्षे एषः महत्वपूर्णः स्मरणीयः च अवसरः, संघः न कस्यचित् भव्यआयोजनस्य, अपितु प्रत्येकभारतीयनागरिकं सम्प्राप्य तस्य परिवार-समाज-राष्ट्रेषु कर्तव्यबोधं जागरयितुं कार्यं करोति।

संघस्य कार्यकर्ता भवितुं जीवनं राष्ट्रसेवायाः दिशायाम् समर्पयितुं प्रक्रिया अस्ति। शाखायाः संस्कारः व्यक्तौ मातृभूमेः प्रति असीमं प्रेम जागरयति, यत् सः निजस्वार्थात् ऊर्ध्वं गत्वा समाज-राष्ट्रयोः कृते समर्पितः भवति। स्वयंसेवकस्य कृते “भारत माता की जय” एव तस्य परमं ध्येयम्।

2026 तमे वर्षे यदा संघस्य शताब्दीवर्षं पूर्णं भविष्यति, तदा लक्ष्यं भवति यत् प्रत्येकभारतीयः राष्ट्रयज्ञे स्वीयं महत्वपूर्णं भूमिं निर्वहति, येन भारतः पुनः विश्वगुरुरूपेण जगतः मार्गदर्शनं कर्तुं शक्नोति। अस्य लक्षस्य साधकाः सन्तः वयं सर्वे अपि राष्ट्रयज्ञे स्वकर्तव्यरूपाणि समिधाः आहुतिं कुर्मः।

‘पूर्णविजयसंकल्पोऽस्माकं

अनवरतं च साधनम्।

निशिदिनं प्रतिपलं यावत्

राष्ट्रधर्मस्य आराधनम्॥’

अद्य यदा भारतः नूतनस्म आत्मविश्वासेन स्वाभिमानेन च विश्वमञ्चे स्थितः अस्ति, तदा संघस्य एषा शतवर्षीययात्रा केवलं सङ्घटनस्य कथा न, अपितु तस्य विचारस्य गौरवगाथा या राष्ट्रं आत्मबोधेन, संगठनशक्त्या, संस्कृत्या च सम्बद्धवती। अस्मिन् अवसरस्य प्रत्येकं स्वयंसेवकः नागरिकश्च संकल्पं गृह्णीयात् यत् सः भारतमातुः परमवैभवाय आसीनाय योगदानं दास्यति। सर्वे स्वयंसेवकाः देशवासी च संघशताब्दीवर्षे हार्दिकम् अभिनन्दनं गृह्णीयुः।

(लेखकः भारतीयजनतादलः, मध्यप्रदेशस्य प्रदेशसंगठनमहामन्त्री अस्ति)

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता