Enter your Email Address to subscribe to our newsletters
नवदेहली, 30 सितम्बरमासः (हि.स.)। राज्यसभायाः उपसभापतिः हरिवंशः दक्षिण-अफ्रिकायाः पश्चिम-केप् प्रदेशस्य क्लेनमंड् नगरे १ दिनाङ्कात् ३ अक्टूबर पर्यन्तं आयोज्यमाने ११-तमं जी-२० संसदीयाध्यक्षानां शिखर-सम्मेलनं भारतीय-संवैधानिक-प्रतिनिधिमण्डलस्य नेतृत्वं करिष्यति। अस्मिन्काले हरिवंशः वैश्विक-सहयोगे च सम्पोषणीय-विकासे च भारतस्य प्रतिबद्धतां प्रकाशयितुं प्रमुख-विचार-विमर्शेषु भागं ग्रहीष्यति। सः द्वयोः विषययोः – ‘आपदा-प्रतिरोधक-क्षमता च प्रतिक्रिया-सुदृढीकरण’ तथा ‘न्यायसंगत-ऊर्जा-परिवर्तनाय वित्त-संसाधन-संकलन’ – सत्रयोः स्वविचाराणि प्रस्थापयिष्यति।
राज्यसभा-सचिवालयस्य पत्रस्य अनुसार्, एषु सभासु जलवायु-अनुकूलन-संबन्धिनि उपायानि सुदृढीकर्तुं च आपदा-प्रबन्धने प्रगतिं कर्तुं संस्थागत-कार्यविधिषु भारतस्य नीतिगत-दृष्टिकोणम् उज्जवलं क्रियते। तस्य अतिरिक्तम्, सः ‘सम्पोषणीय-विकासाय महत्वपूर्ण-खनिजानां दोहनम्’ विषयकसत्रस्य अध्यक्षत्वं अपि करिष्यति। सम्मेलनस्य समये उपसभापतिः जर्मनी, इटली च अन्येषां राष्ट्राणां समकक्षैः द्विपक्षीय-मेलनम् अपि करिष्यति। एते विचार-विनिमयाः अन्तर-संवैधानिक-सहयोगं सुदृढीकर्तुं, लोकतान्त्रिक-सन्धि प्रगाढीकर्तुं, च वैश्विक-दक्षिणस्य शक्तिशाली-स्वरूपे भारतस्य भूमिका सुदृढीकर्तुं केन्द्रिताः स्युः। हरिवंशेण सह राज्यसभायाः महासचिवः पी.सी. मोदी अपि उपस्थितः स्यात्।
उल्लेखनीयम्—दक्षिण-अफ्रिका जी-२० शिखर-सम्मेलनस्य आतिथ्यं कर्तुं प्रथमं अफ्रिकी राष्ट्रं अस्ति। तेन जी-२० अध्यक्षत्वे ‘एकत्वम्, समानता च सम्पोषणीयता’ इत्यस्य विषयस्य विशेष-बलं प्रदत्तम्। अध्यक्षानां शिखर-सम्मेलनस्य समये चतुर् कार्यकारी-सत्राणि भविष्यन्ति—येषु आपदा-प्रतिरोधक-क्षमता, ऊर्जा-परिवर्तन, निम्न-आय-युक्तानां राष्ट्राणां ऋण-उपलब्धता, च सम्पोषणीयविकासाय महत्वपूर्णखनिजानां दोहनम् अन्तर्भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता