प्रधानमन्त्री मोदी जर्मनी–चांसलरः मर्जश्च सीईओ–मञ्चे विविध–निर्माणीनां प्रमुखैः सह संवादं कृतवन्तौ
अहमदाबादनगरम्, १२ जनवरीमासः (हि.स.)। प्रधानमन्त्री श्रीनरेन्द्र–मोदी सोमवासरे जर्मनी–चांसलरः फ्रेडरिक्–मर्जेण सह अहमदाबाद–नगरे आयोजिते इण्डिया–जर्मनी–सीईओ–फोरमध्ये भागं गृहीतवान्। अस्मिन् अवसरे उभयो: देशयोः प्रमुख–उद्योगपतयः व्यावसायिक–नेतारश्च उप
पीएम मोदी और जर्मन चांसलर मर्ज


पीएम मोदी और जर्मन चांसलर मर्ज


अहमदाबादनगरम्, १२ जनवरीमासः (हि.स.)।

प्रधानमन्त्री श्रीनरेन्द्र–मोदी सोमवासरे जर्मनी–चांसलरः फ्रेडरिक्–मर्जेण सह अहमदाबाद–नगरे आयोजिते इण्डिया–जर्मनी–सीईओ–फोरमध्ये भागं गृहीतवान्। अस्मिन् अवसरे उभयो: देशयोः प्रमुख–उद्योगपतयः व्यावसायिक–नेतारश्च उपस्थिताः आसन्। तैः व्यापारः, निवेशः, तान्त्रिक–सहयोगश्च इत्यादिविषयान् अधिकं सुदृढीकरणं कर्तुं विचार–विमर्शः कृतः।

प्रधानमन्त्री मोदी च चांसलरः मर्जः भारत–जर्मनी–आर्थिक–सहभागितां नूतन–उन्नतिं नेतुं दृढ–प्रतिबद्धतां व्यक्तवन्तौ।

सहैव प्रधानमन्त्री मोदी च चांसलरः मर्जः साबरमती–आश्रमं गत्वा दर्शनं कृतवन्तौ, यतः महात्मा–गान्धिना ऐतिहासिकः दाण्डी–संचलनम् आरब्धम् आसीत्। उभौ नेतारौ बापू–महोदयाय पुष्पाञ्जलिं समर्प्य तस्य आदर्शान् नतवन्तौ। चांसलरः मर्जः चरखां चालयित्वा गान्धीमहौदय: परम्परायाः अनुभवमपि कृतवान्।

एतस्मात् पूर्वम् अहमदाबाद–नगरे आयोजितायां द्विपक्षीय–सभायाम् उभौ नेतारौ रणनीतिक–सहभागितायाः विविध–पक्षेषु चर्चां कृतवन्तौ। अस्यां सभायां व्यापारः, निवेशः, रक्षा, महत्त्वपूर्ण–तान्त्रिक–क्षेत्राणि च इत्यादिषु विषयेषु सहयोगस्य अधिक–सुदृढीकरणाय विशेष–आग्रहः कृतः।

हिन्दुस्थान समाचार / Dheeraj Maithani