(साप्ताहिकी समीक्षा) पूर्णे सप्ताहः अवतरणारोहणयोः समक्षीकरणोत्तरं स्तरे पिहितः आपणः
नवदिल्ली, 18 जनवरीमासः (हि.स.)। सोमवारतः शुक्रवारपर्यन्तं सम्पन्ने व्यापारकाले देशीयः शेयरबाजारः साप्ताहिकाधारे प्रायः समस्तरेण समतले एव समाप्तः। 16 जनवरीदिने समाप्ते अस्मिन् सप्ताहे बॉम्बे स्टॉक एक्सचेंज इत्यस्य सेंसेक्सः सम्पूर्णसप्ताहे उतारचढ
प्रतीकात्मक


नवदिल्ली, 18 जनवरीमासः (हि.स.)।

सोमवारतः शुक्रवारपर्यन्तं सम्पन्ने व्यापारकाले देशीयः शेयरबाजारः साप्ताहिकाधारे प्रायः समस्तरेण समतले एव समाप्तः। 16 जनवरीदिने समाप्ते अस्मिन् सप्ताहे बॉम्बे स्टॉक एक्सचेंज इत्यस्य सेंसेक्सः सम्पूर्णसप्ताहे उतारचढावान् अनुभूय केवलं 5.89 अङ्कानां सांकेतिकया ह्रासेन 83,750.35 अङ्कस्तरे समापनं कृतवान्। तथैव नेशनल स्टॉक एक्सचेंज इत्यस्य निफ्टी सूचकाङ्कः साप्ताहिकव्यापारानन्तरं 11.05 अङ्कैः अर्थात् 0.04 प्रतिशतस्य अल्पवृद्ध्या सह 25,694.35 अङ्कस्तरे समाप्तः।

एषा धारणा अस्ति यत् चतुर्दिनात्मकस्य अस्य सप्ताहस्य व्यापारे निरन्तरं उतारचढावः, वैश्विकव्यापारे अनिश्चिततायाः वातावरणम्, भू राजनैतिकताणवः, मिश्रिताः वैश्विकप्रवृत्तयः, तथा विदेशी संस्थागतनिवेशकानां निर्गमदबावः इत्यादिकारणैः देशीयः शेयरबाजारः कदापि पूर्णरूपेण विस्तारं कर्तुं न अशक्नोत्। गतसप्ताहे बाजारः कदाचित् तीव्रां वृद्धिं प्राप, कदाचित् तीव्रां दुर्बलतां च अनुभूतवान्, किन्तु सर्वदा व्यापकनिपटानव्यवस्थाया कारणेन न कदापि तीव्रवृद्ध्या वा महतीया गिरण्या सह समाप्तः। कस्यचित् दिने अल्पवृद्ध्या सह समापनं जातम्, ततोऽपरदिने अल्पगिरण्या सह समाप्त्वा पूर्वदिनस्य वृद्धिं निपातितवान्।

शुक्रवारे समाप्ते अस्मिन् कारोबारीसप्ताहे बीएसई लार्जकैप सूचकाङ्कः अल्पवृद्ध्या सह समापनं कर्तुं सफलः अभवत्। गतसप्ताहे बिलियन ब्रेन्स गैरेज वेंचर्स, वेदांता, पंजाब नेशनल बैंक, यूनियन बैंक ऑफ इंडिया, ऑयल एंड नेचुरल गैस कॉरपोरेशन, हिंदुस्तान जिंक, इंडसइंड बैंक, टेक महिंद्रा तथा टाटा स्टील इत्येषां अंशाः शीर्षवृद्धिकारकाणां सूच्यां समाविष्टाः अभवन्। अपरतः डिवीज लेबोरेट्रीज, अदानी एनर्जी सॉल्यूशंस, सीजी पावर एंड इंडस्ट्रियल सॉल्यूशंस, पॉलीकैब इंडिया, लार्सन एंड टूब्रो, एबीबी इंडिया तथा सीमेंस इत्येषां अंशाः शीर्षहानिकारकाणां सूच्यां आगताः।

विपरीततः बीएसई मिडकैप सूचकाङ्कः गतसप्ताहे अल्पगिरण्या सह समाप्तः। अस्मिन् सूचकाङ्के भारती हेक्साकॉम, कल्याण ज्वेलर्स इंडिया, एलटी टेक्नोलॉजी सर्विसेज, जीई वेरनोवा, हिताची एनर्जी इंडिया, डिक्सन टेक्नोलॉजीज तथा टीडी इंडिया इत्येषां अंशाः साप्ताहिकाधारे शीर्षहानिकारकाणां सूच्यां स्थिताः। अपरतः पंजाब एंड सिंद बैंक, मोतीलाल ओसवाल फाइनेंशियल सर्विसेज, बैंक ऑफ महाराष्ट्र, बैंक ऑफ इंडिया, फेडरल बैंक, डालमिया भारत, जिंदल स्टेनलेस तथा ऑयल इंडिया इत्येषां अंशाः साप्ताहिकवृद्ध्या सह शीर्षवृद्धिकारकाणां सूच्यां समाविष्टाः।

अस्मिन् कारोबारीसप्ताहे बीएसई स्मॉलकैप सूचकाङ्कः साप्ताहिकाधारे 0.50 प्रतिशतस्य दुर्बलतया समाप्तः। अस्मिन् सूचकाङ्के जेटीएल इंडस्ट्रीज, एंजेल वन, बाजार स्टाइल रिटेल, वार्ड विजार्ड इन्नोवेशंस एंड मोबिलिटी, एंटेलोपस सेलन एनर्जी, ड्रेजिंग कॉरपोरेशन इंडिया, 3बी ब्लैकबिओ डीएक्स, नियोजेन केमिकल्स, आईएफसीआई तथा एंटनी वेस्ट हैंडलिंग सेल इत्येषां अंशाः 15 तः 62 प्रतिशतपर्यन्तं साप्ताहिकवृद्धिं प्राप्नुवन्तः दृष्टाः। अपरतः जेनेसिस इंटरनेशनल कॉरपोरेशन, यूनिवर्सल केबल्स, ग्लोबस स्पिरिट्स, जिंदल पॉली फिल्म्स, जीटीपीएल हैथवे, तेजस नेटवर्क्स, नेक्टर लाइफसाइंसेज, लोटस चॉकलेट कंपनी, इन्फो बीन्स टेक्नोलॉजीज, यूनाइटेड फूड ब्रांड्स, कोहैंस लाइफसाइंसेज तथा ईगार्शी मोटर्स इत्येषां अंशाः 10 तः 18 प्रतिशतपर्यन्तं साप्ताहिकगिरण्या ग्रस्ताः अभवन्।

क्षेत्रीयदृष्ट्या निफ्टी रियल्टी, हेल्थकेयर, फार्मास्यूटिकल तथा कंज्यूमर ड्यूरेबल क्षेत्राणि साप्ताहिकाधारे प्रायः 2 प्रतिशतस्य दुर्बलतां प्राप्नुवन्। तथैव ऑटोमोबाइल सूचकाङ्कः 1.75 प्रतिशतस्य, मीडिया सूचकाङ्कः च 1 प्रतिशतस्य गिरण्या सह समाप्तः। अपरतः निफ्टी पीएसयू बैंक तथा मेटल सूचकाङ्कौ साप्ताहिकाधारे 4.50 प्रतिशतस्य उल्लेखनीयं उछालं दर्शितवन्तौ। निफ्टी आईटी सूचकाङ्के अपि सम्पूर्णसप्ताहे 2.80 प्रतिशतस्य दृढा वृद्धिः अभवत्।

विदेशीयसंस्थागतनिवेशकानां तथा देशीयसंस्थागतनिवेशकानां व्यापारं दृष्ट्वा ज्ञायते यत् चतुर्दिनात्मकस्य अस्य सप्ताहस्य व्यापारे एफआईआई इत्याख्याः निवेशकाः कुलं 14,265.58 कोटिरूप्यकाणां इक्विटी विक्रयम् अकुर्वन्। अनेन प्रकारेण जनवरीमासे अद्यावधि ते 22,530 कोटिरूप्यकाणां विक्रयं कृतवन्तः। अपरतः देशीयसंस्थागतनिवेशकाः (डीआईआई) गतसप्ताहे 16,173.69 कोटिरूप्यकाणां क्रयणं कृत्वा बाजारं महतीया गिरण्या रक्षितवन्तः। अस्य सप्ताहस्य क्रयणं समावेशयित्वा डीआईआई जनवरीमासे अद्यावधि कुलं 34,076 कोटिरूप्यकाणां इक्विटी क्रयणं कृतवन्तः।

---------------

हिन्दुस्थान समाचार