Enter your Email Address to subscribe to our newsletters

प्रयागराजः (उत्तर प्रदेशः), 19 जनवरीमासः (हि.स.)।
माघमेलायां पुलिस–प्रशासनस्य व्यवहारात् असन्तुष्टः शंकराचार्यः स्वामी अविमुक्तेश्वरानन्दः महाराजः शिविरस्य बहिः पालक्यां एव विराजमानः अभवत्। सः सोमवासरे प्रातःकाले विधिपूर्वकं दण्डं, तर्पणं तथा पूजा-अर्चनं च अकरोत्। सः सम्पूर्णां रात्रिं अन्नजलवर्जितः एव अवसत्। एषा सूचना सोमवासरे प्रातःकाले शंकराचार्यस्य प्रवक्ता शैलेन्द्रयोगी सर्वकारेण प्रदत्ता।
शैलेन्द्रः सरकारः अवदत् यत् महाराजः सोमवासरे प्रातःकाले पालक्यां एव विधिविधानपूर्वकं दण्डतर्पणं कृतवान्। अस्मिन् अवसरॆ तस्य प्रियभक्ताः सर्वे शिष्याश्च संगमस्य रेणौ पालक्याः समीपे रात्रिं व्यतीतवन्तः।
महाराजः शिविरस्य बहिः पालक्यां एव पूजा-अर्चनं कृतवान्। तस्य भक्ताः श्रद्धालवश्च शिविरस्य बहिः “राम”, “श्रीराम”, “जय सियाराम” इति मन्त्रजपं निरन्तरम् अकुर्वन्।
---------------
हिन्दुस्थान समाचार