Enter your Email Address to subscribe to our newsletters

गौरेला-पेण्ड्रा-मरवाही, 03 जनवरीमासः (हि.स.)।
गौरेला–पेण्ड्रा–मरवाही। राज्यसर्कारेणा गतरात्रौ गौरेला–पेण्ड्रा–मरवाही-जिल्लायां पुलिस-अधीक्षकपदे नियुक्तिः कृताऽस्ति। देररात्रौ निर्गते आज्ञापत्रे मनोजकुमार-खिलारी इति व्यक्तिः अस्य जिल्लायाः नूतनः अधीक्षकः नियुक्तः।
अस्य विषयेसंबन्धेन गृहमन्त्रालयस्य अवर-सचिवः डी.एस. धुर्वे इत्यनेन आदेशः जारीकृतः। २०१४ वर्षस्य आईपीएस्-बैचस्य अधिकारी मनोज-खिलाडी पूर्वं द्वितीयवाहिन्यां बिलासपुरे कमाण्डेण्ट् आसीत्। गौरेला–पेण्ड्रा–मरवाही-जिलस्य पुलिस-अधीक्षकः ३१ डिसेम्बर्-दिने निवृत्तः अभूत्। तस्य अनन्तरं राज्यसर्कारेण नूतनस्य पुलिस-अधीक्षकस्य पदस्थापना कृताऽस्ति।
हिन्दुस्थान समाचार