जुनैदखानः खुशीकपूरः चेत्यनोः अभिनीतं चलच्चित्रं 'लवयापा' इत्यस्य लघुचलच्चित्रं प्रदर्शितम्
जुनैदखान-खुशीकपूरयोः आगामिनि रोमान्टिक-हास्य-प्रहसनं 'लवेयापा' इति चलच्चित्रस्य घोषणायाः अनन्तरं बहुधा चर्चां जनयति । सद्यः एव प्रदर्शितेन शीर्षकपट्टिकायाः ​​कारणात् चलच्चित्रस्य उत्साहः वर्धितः अस्ति तथा च निर्मातारः अधुना तस्य ट्रेलरं प्रकाशितवन्
लवयापा


जुनैदखान-खुशीकपूरयोः आगामिनि रोमान्टिक-हास्य-प्रहसनं 'लवेयापा' इति चलच्चित्रस्य घोषणायाः अनन्तरं बहुधा चर्चां जनयति । सद्यः एव प्रदर्शितेन शीर्षकपट्टिकायाः ​​कारणात् चलच्चित्रस्य उत्साहः वर्धितः अस्ति तथा च निर्मातारः अधुना तस्य ट्रेलरं प्रकाशितवन्तः, यत् हास्येन, नाटकेन, बहुभिः 'लवेयापा' इत्यनेन च परिपूर्णम् अस्ति

'लोवेयापा' इत्यस्य मनोरञ्जकं लघुचलच्चित्रम् अन्ततः दृश्यमानम् अस्ति, यस्मिन् आधुनिकप्रेमस्य संयोजककथा प्रस्तुता अस्ति। ट्रेलरस्य आरम्भः जुनैदखानस्य खुशीकपूरस्य च मजेदारदृश्येन भवति, यत्र एकस्य युवादम्पत्योः कथा दृश्यते । तेषां जीवनं परस्परं प्रकाशितं भवति यदा तेषां मोबाईलफोनस्य आदानप्रदानं भवति। अत्रैव वास्तविकं विनोदं नाटकं च आरभ्यते। यथा यथा गुप्तगुप्ताः अग्रे आगच्छन्ति तथा तथा ट्रेलरः अद्यतनपीढीयां सम्बन्धानां नूतनं दृष्टिपातं करोति। 'लोवेयापा' इत्यस्य ट्रेलरं वास्तवमेव मजेदारं मनोरञ्जकं च अस्ति तथा च वैलेण्टाइन-ऋतुस्य कृते सम्यक् विमोचनं भविष्यति इति प्रतिज्ञायते। इदं चलच्चित्रं २०२५ तमस्य वर्षस्य रोमाञ्चकारीषु सिनेमानुभवेषु अन्यतमं भविष्यति ।

लवयापा इति चलच्चित्रं 2025 तमस्य वर्षस्य फरवरी-मासस्य 7 दिनाङ्के सिनेमागृहेषु प्रदर्शितं भविष्यति ।

---------------------------------------------

हिन्दुस्थान समाचार