'रामायण द लेजेण्ड् आफ् प्रिंस रामा' इत्यस्य विज्ञापनं प्रदर्शितम्
बहुप्रतीक्षितस्य चलच्चित्रस्य रामायण: द लेजेण्ड् आफ् प्रिंस रामस्य विज्ञापनं प्रदर्शितम् अस्ति, येन प्रशंसकानां चलचित्रप्रेमिणां च मध्ये उत्साहस्य तरङ्गः उत्पन्नः अस्ति एतत् चलच्चित्रं हिन्दुधर्मग्रन्थस्य वाल्मीकिस्य रामायणस्य आधारेण निर्मितं दृश्यकृ
रामायण द लीजेंड ऑफ प्रिंस रामा


बहुप्रतीक्षितस्य चलच्चित्रस्य रामायण: द लेजेण्ड् आफ् प्रिंस रामस्य विज्ञापनं प्रदर्शितम् अस्ति, येन प्रशंसकानां चलचित्रप्रेमिणां च मध्ये उत्साहस्य तरङ्गः उत्पन्नः अस्ति एतत् चलच्चित्रं हिन्दुधर्मग्रन्थस्य वाल्मीकिस्य रामायणस्य आधारेण निर्मितं दृश्यकृतिः अस्ति।

विज्ञापने आश्चर्यजनकाः दृश्याः युद्धक्रमाः च दृश्यन्ते ये प्रेक्षकान् अयोध्यानगरं नयन्ति, यत्र राजकुमारः रामः जातः, मिथिला, यत्र सः सीतायाः विवाहं कृतवान्, पञ्चवतीवने, यत्र रामः सीतालक्ष्मणयोः सह निर्वासनं व्यतीतवान्, तथा च लङ्का, एतानि सर्वाणि स्थानानि यत्र... भगवतः रामस्य रावणस्य च ऐतिहासिकं युद्धं जातम् इति दर्शितम् अस्ति। एतत् सर्वं जापानी-एनिमे-शैल्या सुन्दरं प्रस्तुतम् अस्ति ।

युगो साको इत्यनेन परिकल्पितं कोइची सासाकी, राममोहन च निर्देशितं एतत् चलच्चित्रं एकः अद्वितीयः भारत-जापान-संयुक्तः परियोजना अस्ति यस्मिन् 450तः अधिकाः कलाकाराः प्रायः एकलक्षं हस्तनिर्मित-सेल्-इत्यस्य उपयोगं कृतवन्तः परिणामः एकः दृश्य-कृतिः अस्ति या जापानी-कलायाः सारं भारतस्य युगपुराण-कथा-कथन-परम्परायाः सह मिश्रयति ।

इदं चलच्चित्रं प्रथमवारं 4K इति रूपेण भारतीयसिनेमागृहेषु 24 जनवरी 2025 दिनाङ्के प्रदर्शितं भविष्यति । गीक् पिक्चर्स् इण्डिया, ए ए फिल्म्स्, एक्सेल इन्टरटेन्मेण्ट् इत्येतयोः माध्यमेन नाट्यरूपेण वितरितं भविष्यति ।

हिन्दुस्थान समाचार / ANSHU GUPTA