अंसारक्लब् मंडौरः  वॉलीबॉलप्रतियोगितायाः जयचिह्नं प्राप्नोत्
-टीए इन्फैन्ट्री बटालियन आर्मी दलं उपविजेता अभवत् प्रयागराजः, 12 जनवरीमासः (हि.स.)। त्रिवेणीपुरे झूसी स्थिते क्रीडाङ्गणे “दिवारात्रम्“ एका दिवसीय जिला स्तरीय वॉलीबॉल प्रतियोगिता आयोजिता । यत्र प्रयागराज जिल्लायाः आहत्य16 दलानि प्रदर्शनम् अकुर्वन् ।
ट्रॉफी देते


-टीए इन्फैन्ट्री बटालियन आर्मी दलं उपविजेता अभवत्

प्रयागराजः, 12 जनवरीमासः (हि.स.)। त्रिवेणीपुरे झूसी स्थिते क्रीडाङ्गणे “दिवारात्रम्“ एका दिवसीय जिला स्तरीय वॉलीबॉल प्रतियोगिता आयोजिता । यत्र प्रयागराज जिल्लायाः आहत्य16 दलानि प्रदर्शनम् अकुर्वन् । अन्तिम-क्रीडा अंसार-क्लब-मन्दौर-फुलपुर-टी.ए.पदाति-बटालियन-सेना इत्यनयोः मध्ये अभवत् । यस्मिन् अंसारक्लबमण्डौरः टीए इन्फैन्ट्री बटालियन आर्मी दलं 25-23 तथा 25-22 अंकैः पराजित्य जिलास्तरीयवॉलीबॉलप्रतियोगितायाः जयचिह्नं प्राप्नोत्।

ततः पूर्वं प्रतियोगितायाः प्रथमे उपान्त्य-क्रीडायां अन्सर-क्लब-मण्डौर-इत्यनेन एम्बिशन-क्लब्-पुलिस-लाइन-दलं 25-20 25-22-अङ्कैः पराजितम्, टीए इन्फैन्ट्री-बटालियन-सेना-दलेन स्पोर्टिङ्ग्-क्लब्-लेहरा-दलं 25-23, 26-22-अङ्कैः च पराजितम् । अन्तिमपर्यन्तं प्रविष्टवत् । प्रतियोगितायां अल्ताफ अली, फूलचन्द गुप्ता, धीरेन्द्र यादव, अकन्त गुप्ता च निर्णायकस्य भूमिकां निर्वहन्ति स्म ।

अन्तिम-क्रीडायाः आरम्भात् पूर्वं जिला-वॉलीबॉल-सङ्घस्य प्रयागराजस्य महासचिवः आर.पी.शुक्ला इत्यनेन उभयदलस्य खिलाडयः परिचयः कृतः, तेषां प्रोत्साहनं च कृतम् । इतरथा आयोजकक्लबस्य संरक्षकः नीरजश्रीवास्तवः पूर्ववॉलीबॉलक्रीडकः आक्रीडिभ्यः पुरस्कारं वितरितवान्। संदीप यादवः आयोजकसमित्याः पक्षतः सर्वेषां अतिथिनां स्वागतं कृतवान् । अन्ते आयोजनसमितेः अध्यक्षः भैयाराम यादवः प्रतियोगितायां आगतानां सर्वेषां प्रति आभारं प्रकटितवान् ।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA