संगठितशस्त्रतस्करगणः अनावृत्तो जातः ,  अष्टौ आरोपिणः गृहीताः
ढोलपुरम् , 12 जनवरीमासः (हि.स.)। ढोलपुर जिला पुलिसदलं शस्त्र तस्करस्य संगठितसमूहम् आक्रातवत् । अष्ट आरोपिणो गृहीताः। सदरथाना, डीएसटी च गृहीतेषु आरोपीषु संगठितसमूहस्य नेता प्रशांतमीना अपि अस्ति। अभियुक्तप्रशान्तस्य विरुद्धं शस्त्राधिनियमस्य अन्तर्गत
हथियार तस्करों के संगठित गिरोह का पर्दाफाश,आठ आरोपी दबोचे


ढोलपुरम् , 12 जनवरीमासः (हि.स.)। ढोलपुर जिला पुलिसदलं शस्त्र तस्करस्य संगठितसमूहम् आक्रातवत् । अष्ट आरोपिणो गृहीताः। सदरथाना, डीएसटी च गृहीतेषु आरोपीषु संगठितसमूहस्य नेता प्रशांतमीना अपि अस्ति। अभियुक्तप्रशान्तस्य विरुद्धं शस्त्राधिनियमस्य अन्तर्गतं अधुना यावत् आहत्य द्वादश प्रकरणानि पंजीकृतानि सन्ति । पुलिसदलेन कृते अन्वेषणे ज्ञातं यत् शस्त्रतस्कराः जयपुर, दिल्ली, मोहाली इत्यादिषु अन्येषु नगरेषु शस्त्रस्य, कारतूस इत्यादीनां च तस्करणं कुर्वन्ति। शस्त्रतस्करेभ्यः एकं पिस्तौल, एकं रिवाल्वर, एकं देशनिर्मितं पिस्तौल, १२ बोर इत्येषां २४ आवृत्तयः, ३२ बोर इत्येषां ५२ राउण्ड्, तस्करणे प्रयुक्तं वाहनद्वयं च अधिगृहीतानि सन्ति ।

जिल्लापुलिसाधीक्षकः सुमित मेहरदा उक्तवान् यत्, सदर थाना ढोलपुरस्य बड़ी रोड् क्षेत्रे खाईक्षेत्रे शस्त्रतस्कराणां आवागमनस्य विषये पुलिसदलाय सूचनां प्राप्ता अस्ति। एतस्याः सूचनायाः आधारेण सदरपुलिसस्थानकेन डीएसटीदलेन च सैन्यविद्यालयस्य समीपे जङ्गलेषु संगठितदलस्य निर्माणं कृत्वा अवैधशस्त्रक्रयणविक्रये संलग्नाः अष्टाः कुख्याताः अपराधिनः गृहीताः। गृहीतेषु अभियुक्तेषु समूहनेता प्रशांत मीना निवासी हंसाई थाना कंचनपुरं, जिल्ला ढोलपुरम्, मोनू मीना, निवासी कुरीगामा थाना नादनपुरं, जिला ढोलपुरं, राजेश गुर्जरः, निवासी मनोहरपुरं थाना मनोहरपुरं जिल्ला जयपुरं ग्रामीणः, महेशः निवासी निमदियाथाना जमवारमगढ़ं जिल्ला जयपुरं ग्रामीणः, सुनील गुर्जरः निवासी चौमुख की धाडी जम्वारमगढ़ं थाना जम्वारमगढ़ं जिल्ला जयपुरं ग्रामीणः, अजय गुर्जरः निवासी गजपुरा थाना बड़ी सदर जिला ढोलपुरं, देवेन्द्र गुर्जर निवासी तिघरा थाना सदर जिला ढोलपुर एवं च आशु गुर्जरः निवासी गजपुरा थाना बड़ी सदर जिला ढोलपुरं च इत्येते अन्तर्भूताः आसन्। अभियुक्तानां सकाशे ३२ बोरस्य एकः अवैधः पिस्तौल, ३२ बोर एकः अवैधः रिवाल्वर, १२ बोर एकः अवैधदेशनिर्मितः पिस्तौल, ३२ बोरस्य ५२ कारतूस, १२ बोरस्य २४ कारतूस च समाविष्टाः आहत्य ७६ विस्फोटकाः अधिगृहीताः। एतेन सह तस्कर्यां प्रयुक्तं वाहनद्वयं, बोलेरो नम्बर आरजे 11यूए 4459, स्विफ्ट कारयानसंख्या आरजे 45 सीडब्ल्यू 5833इति अभियुक्तानां सकाशात् अपि लब्धानि सन्ति। अस्मिन् विषये सदरपुलिसस्थाने धारा 03/25(6) शस्त्राधिनियमस्य अन्तर्गतं प्रकरणसङ्ख्या 14/2025 पंजीकृता अस्ति तथा च अष्टानाम् अभियुक्तानां पुलिसनिग्रहे प्राप्ता अस्ति तथा च आपूर्तिक्रयणस्य गहनतया अन्वेषणं प्रचलति अवैधशस्त्राणि विस्फोटकानि च।

एसपी उक्तवान् यत् अधुना यावत् समूहनेतुः प्रशांतमीनायाः विरुद्धं शस्त्राधिनियमस्य अन्तर्गतं द्वादश प्रकरणानि पंजीकृतानि सन्ति, सः अन्ताराज्यस्तरस्य शस्त्रस्य आपूर्तिं कर्तुं सम्बद्धः अस्ति। एतेन सह एतत् प्रकाशं प्राप्तम् यत् एषः समूहः प्रमुखान् चोरीघटनान् कृतवन्तः अपराधिनः अवैधशस्त्राणां, विस्फोटकानां च आपूर्तिं कुर्वन् आसीत् एसपी उक्तवान् यत् जयपुर, दिल्ली, मोहाली इत्यादिषु अन्येषु नगरेषु शस्त्रतस्कराणां तस्करीं कुर्वन्तः शस्त्रतस्कराणां विषये सूचना प्रकाशिता अस्ति। पुलिसदलेन गृहीतानाम् शस्त्रतस्कराणां पञ्जाब-हरियाणा-दिल्ली-मध्यप्रदेश-बिहार-देशयोः सम्बन्धः अस्ति । पूर्वं अपि राजस्थानादिराज्येषु पुलिसस्थानेषु उपर्युक्ताभियुक्तानां विरुद्धं शस्त्रतस्करीप्रकरणाः पञ्जीकृताः आसन्। पुलिसैः गृहीतानाम् अभियुक्तानां शस्त्राणां आपूर्तिशृङ्खलायाः विषये विस्तरेण प्रश्नोत्तरं क्रियते। अस्मिन् विषये सदरपुलिसस्थाने शस्त्रकानूनादिखण्डेषु प्रकरणं पंजीकृत्य पुलिसदलेन अन्वेषणं क्रियते।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA