Enter your Email Address to subscribe to our newsletters
बालिवुड्-प्रशंसकानां कृते शुभसमाचारः अस्ति यतः प्रसिद्धा अभिनेत्री तबू अक्षयकुमारस्य बहुप्रतीक्षितस्य भयानक-हास्य-चलच्चित्रस्य 'भूतबाङ्गला'-इत्यस्य भागः अभवत् । एतस्य घोषणा स्वयं अक्षयकुमारेण जयपुरे परेश रावलेन सह एकं चित्र प्रसार्य कृता। अपि च, सामाजिकमाध्यमेषु एतां वार्ताम् प्रकटीकुर्वन्ती तबूः वयम् अत्र ताडिताः स्मः इति शीर्षके लिखित्वा एकं संकेतं दत्तवती ।
'भूतबाङ्गला' इत्यस्मिन् हास्य-भयस्य उत्तममिश्रणं दृश्यते, यथा अक्षयकुमारः स्वस्य पूर्वचलच्चित्रेषु 'भूलभुलैया', 'लक्ष्मी' इत्यादिषु कृतवान् । 'अन्धधुन्', 'हैदर' इत्यादिषु चलच्चित्रेषु शक्तिशालिनः अभिनयस्य कृते प्रसिद्धा तबुः चलच्चित्रे किञ्चित् नूतनं विशेषं च योजयिष्यति इति अपेक्षा अस्ति ।
अस्मिन् परियोजनायां ताबू इत्यस्य प्रवेशः चलच्चित्रस्य अपेक्षाम् अधिकं वर्धयति । अक्षयकुमारेण सह तस्याः पर्दा-रसायनशास्त्रं कथं भविष्यति इति ज्ञात्वा प्रशंसकाः उत्साहिताः सन्ति। उद्योगविशेषज्ञाः वदन्ति यत् 'भूतबाङ्गला' अस्मिन् वर्षे उत्तमचलच्चित्रेषु अन्यतमं भविष्यति, यत् तेजस्वीप्रदर्शनानां रोचकपटलस्य च सम्यक् संयोजनम् अस्ति।
प्रियदर्शनेन निर्देशितस्य भूतबाङ्गला इति चलच्चित्रस्य निर्माणं शोभाकपूरस्य, एकता आर कपूरस्य, अक्षयकुमारस्य निर्माणगृहस्य 'केप आफ् गुड् फिल्म्स्' इत्यस्य बैनरेण कृतम् अस्ति अस्य चलच्चित्रस्य सहनिर्माता फराहशेखः वेदान्तबाली च अस्ति, तथा च बालाजी टेलिफिल्म्स् इत्यस्य बैनरेण निर्मितम् अस्ति ।
अस्य कथा आकाश ए. अस्य चलच्चित्रस्य संवादाः रोहनशङ्करेण लिखिताः सन्ति । भूतबाङ्गला 2024 तमस्य वर्षस्य अप्रेल-मासस्य द्वितीये दिनाङ्के चलचित्रगृहेषु प्रदर्शयिष्यते ।
हिन्दुस्थान समाचार / ANSHU GUPTA