वैश्विकविपण्यतः दुर्बलतायाः सङ्केतः, एशियायां मिश्रितव्यापारः
नवीदिल्ली, 14 जनवरीमासः (हि.स.) वैश्विकविपण्यतः अद्यत्वे दुर्बलतायाः सङ्केताः प्राप्यन्ते अमेरिकीविपण्यः गतसत्रे मिश्रितपरिणामेन सह पिहिताः अभवन् । डाउ जॉन्स फ्यूचर्स् इत्यस्य अद्यत्वे अधुना किञ्चित् न्यूनतां प्राप्य व्यापारः दृश्यते। यूरोपीयविपण्य
ग्लोबल मार्केट से कमजोरी के संकेत


नवीदिल्ली, 14 जनवरीमासः (हि.स.) वैश्विकविपण्यतः अद्यत्वे दुर्बलतायाः सङ्केताः प्राप्यन्ते अमेरिकीविपण्यः गतसत्रे मिश्रितपरिणामेन सह पिहिताः अभवन् । डाउ जॉन्स फ्यूचर्स् इत्यस्य अद्यत्वे अधुना किञ्चित् न्यूनतां प्राप्य व्यापारः दृश्यते। यूरोपीयविपण्ये गतसत्रे अपि निरन्तरं विक्रयप्रभावः आसीत् । इदानीं एशियायाः विपण्येषु अद्यत्वे मिश्रितव्यापारः भवति ।

गतसत्रे अमेरिकीविपण्ये उतार-चढावः निरन्तरं भवति स्म, यस्य कारणात् वालस्ट्रीट्-सूचकाङ्काः मिश्रितपरिणामेन पिहिताः अभवन् । एसएण्डपी 500 सूचकाङ्कः 0.16 प्रतिशतं अधिकः भूत्वा 5,836.22 अङ्कैः समाप्तः, । तस्य विपरीतम् नैस्डेक-संस्थायाः पूर्वसत्रं 0.39 प्रतिशतं न्यूनतां प्राप्य 19,087.82 अङ्कैः समाप्तम् । डाउ जॉन्स फ्यूचर्स मूल्यं सम्प्रति 42,289.18 इति मूल्ये 0.02 प्रतिशतस्य प्रतीकात्मकं न्यूनतां प्राप्य दृश्यते ।

गतसत्रे अपि यूरोपीयविपण्ये निरन्तरं विक्रयप्रभावः आसीत् । एफटीएसई सूचकाङ्कः0.30 प्रतिशतं न्यूनः भूत्वा 8,224.19 बिन्दुषु समाप्तः अभवत् । तथैव सीएसी सूचकाङ्कः अपि पूर्वसत्रस्य व्यापारं 7,408.64 बिन्दुषु 0.30प्रतिशतं न्यूनतां प्राप्य समाप्तवान् । एतदतिरिक्तं डीएक्स-सूचकाङ्कः 0.41 प्रतिशतं न्यूनतां प्राप्य 20,132.85 बिन्दुषु समाप्तः ।

अद्यत्वे एशियायाः विपण्येषु मिश्रितव्यापारः दृश्यते । एशियादेशस्य 9 विपण्येषु 6 सूचकाङ्काः लाभेन सह हरितवर्णे व्यापारं कुर्वन्ति, 3 सूचकाङ्काः हानियुक्तेन रक्तवर्णे व्यापारं कुर्वन्ति । अद्य निक्केई सूचकाङ्कस्य तीव्रः क्षयः अभवत् । सम्प्रति अयं सूचकाङ्कः 857.09 अंकानाम् अर्थात् 2.19 प्रतिशतस्य दुर्बलतायाः सह 38,333.31 अंकस्य स्तरस्य व्यापारं कुर्वन् अस्ति । एतदतिरिक्तं स्ट्रेट्स् टाइम्स् सूचकाङ्कः 0.06 प्रतिशतं स्खलितः भूत्वा 3,789.32 बिन्दुषु व्यापारं कृतवान् तथा च एसईटी कम्पोजिट् सूचकाङ्कः 1,354.11 बिन्दुषु 0.02 प्रतिशतं प्रतीकात्मकं न्यूनतां प्राप्य व्यापारं कुर्वन् आसीत्

अपरपक्षे गिफ्ट निफ्टी 0.43 प्रतिशतं लाभं प्राप्य 23,229.50 अंकस्य स्तरस्य व्यापारं कुर्वन् अस्ति। तथैव कोस्पी सूचकाङ्कः 0.20 प्रतिशतं कूर्दित्वा 2,494.43 अङ्कस्य स्तरं प्राप्तवान् । अद्यत्वे शङ्घाई-समष्टिसूचकाङ्के प्रबलः वृद्धिः अस्ति । सम्प्रति अयं सूचकाङ्कः 1.72 प्रतिशतं कूर्दित्वा 3,216 बिन्दुस्तरं प्राप्तवान् । तथैव हाङ्ग सेङ्ग सूचकाङ्कः 19,146.45 बिन्दुषु व्यापारं कुर्वन् अस्ति यत्र 272.31 अंकाः अर्थात् 1.44 प्रतिशतं लाभः अस्ति । एतस्य अतिरिक्तं ताइवान भारितसूचकाङ्कः 207.33 अंकानाम् अर्थात् 0.92 प्रतिशतस्य लाभेन सह 22,695.66 अंकस्य स्तरस्य व्यापारं कुर्वन् अस्ति तथा च जकार्ता समग्रसूचकाङ्कः 0.01 प्रतिशतस्य प्रतीकात्मकवृद्ध्या 7,017.53 अंकस्य स्तरस्य व्यापारं कुर्वन् अस्ति।

---------------

हिन्दुस्थान समाचार