वैश्विक–आपणात् मिलिताः- सङ्केताः, एशियायामपि मिलितः एव व्यवसायः
नवदिल्ली, 15 जनवरीमासः (हि.स.)। अद्य वैश्विकविपण्यतः मिश्रितसंकेताः आगच्छन्ति। पूर्वसत्रे अमेरिकीविपणयः मिश्रितपरिणामेन बन्दाः अभवन् । अद्यत्वे सम्प्रति डाउनजोन्स वायदा लाभेन सह व्यापारं कुर्वन् दृश्यते। अमेरिकीविपण्यवत् यूरोपीयविपणयः अपि गतसत्रे म
ग्लोबल मार्केट से मिले-जुले संकेत


नवदिल्ली, 15 जनवरीमासः (हि.स.)।

अद्य वैश्विकविपण्यतः मिश्रितसंकेताः आगच्छन्ति। पूर्वसत्रे अमेरिकीविपणयः मिश्रितपरिणामेन बन्दाः अभवन् । अद्यत्वे सम्प्रति डाउनजोन्स वायदा लाभेन सह व्यापारं कुर्वन् दृश्यते। अमेरिकीविपण्यवत् यूरोपीयविपणयः अपि गतसत्रे मिश्रितपरिणामेन बन्दाः अभवन् । अद्यत्वे एशियायाः विपण्येषु मिश्रितव्यापारः भवति । अद्य अमेरिकादेशे खुदरा महार्घानि प्रदत्तानि प्रकाशयितुं गच्छन्ति। अतः पूर्वं अमेरिकीविपण्ये गतसत्रे निवेशकाः सावधानीपूर्वकं व्यापारं कुर्वन्तः दृश्यन्ते स्म । एस एण्ड पी 500 सूचकाङ्कः 5,842,91 अंकैः समाप्तः, 0.11 प्रतिशतं अधिकः । तस्य विपरीतम् नास्डैक-संस्थायाः पूर्वसत्रं 0.34 प्रतिशतं न्यूनतां प्राप्य समाप्तम् । अद्य डाउ जोन्स फ्यूचर्स् इत्यस्य व्यापारः सम्प्रति 42,578,23बिन्दुषु 0.14 प्रतिशतं वर्धमानः दृश्यते। पूर्वव्यापारसत्रस्य अनन्तरं यूरोपीयविपणयः अपि मिश्रितपरिणामेन बन्दाः अभवन् । एफटीएसई सूचकाङ्कः 0.28 प्रतिशतं न्यूनः 8,201,54बिन्दुषु समाप्तः । तस्य विपरीतम् सीएसी सूचकाङ्कः पूर्वसत्रं 0.20 प्रतिशतं लाभं प्राप्य 7,423,67 बिन्दुषु समाप्तवान् । एतदतिरिच्य डेस्क सूचकाङ्कः 138.48 बिन्दुभिः अर्थात् 0.68 प्रतिशतं लाभेन सह 20,271.33 बिन्दुषु समाप्तः अभवत् । अद्यत्वे एशियायाः विपण्येषु मिश्रितव्यापारः दृश्यते । एशियादेशस्य 9 विपण्येषु 6 सूचकाङ्काः क्षयेन सह रक्तवर्णे व्यापारं कुर्वन्ति, 3 सूचकाङ्काः वृद्ध्या सह हरितवर्णे व्यापारं कुर्वन्ति । हैङ्ग सेङ्ग् सूचकाङ्कः 0.17 प्रतिशतं लाभं प्राप्य 19,253.38बिन्दुषु व्यापारं कुर्वन् अस्ति । तथैव कोस्पी सूचकाङ्कः 0.32 प्रतिशतं कूर्दित्वा 2505.46 अंकस्य स्तरं प्राप्तवान् । एतदतिरिक्तं जकार्ता-समष्टिसूचकाङ्कः 0.66 प्रतिशतं लाभेन 7,002.62 अंकैः व्यापारं कुर्वन् दृश्यते । अपरपक्षे गिफ्टनिफ्टी 0.12 प्रतिशतस्य दुर्बलतायाः सह 23,237 अंकस्य स्तरस्य व्यापारं कुर्वन् अस्ति। तथैव निक्केई सूचकाङ्कः 0.08 प्रतिशतं न्यूनीकृत्य 38,471.18 अंकस्य स्तरं प्राप्तवान् । एतस्य अतिरिक्तं स्ट्रेट्स् टाइम्स् सूचकाङ्कः 0.48 प्रतिशतं न्यूनीभूतः भूत्वा 3,770.69अंकाः, ताइवान भारितसूचकाङ्कः 172.93 अंकाः अथवा 0.76 प्रतिशतं न्यूनः भूत्वा 22,624.59 अंकाः, शङ्घाई कम्पोजिट् सूचकाङ्कः 0.25प्रतिशतं न्यूनः भूत्वा 3,232.98अंकाः, एसईटी कम्पोजिट् सूचकाङ्कः च 0.06 प्रतिशतं न्यूनः अभवत् 1,339.44 अंकस्य स्तरः न्यूनतायाः सह अस्ति ।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA