पुलिसदलेन प्रक्रियाकार्याणि  घण्टाद्वयं यावत् चलितानि, मुक्तक्षेत्रे मद्यपानं कुर्वन्तः 456 मद्यपिनः कारागारे शिशिररात्रिं व्यतीतवन्तः
पुलिसदलं दृष्ट्वा दुष्टाः मद्यं त्यक्त्वा अवदन्, महोदय, अस्मिन् समये मां न नयतु, अहं पुनः कदापि अत्र न आगमिष्यामि। गाजियाबाद, 15 जनवरीमासः (हि.स.)। देहल्याः समीपे गाजियाबाद-नगरे मंगलवासरे सायं सार्वजनिकस्थानेषु मुक्त-आकाशस्य अधः प्रचलितानां मुक्त-बा
आरोपित


करवाई करती पुलिस


हवालात में काटी सारी रात


पुलिसदलं दृष्ट्वा दुष्टाः मद्यं त्यक्त्वा अवदन्, महोदय, अस्मिन् समये मां न नयतु, अहं पुनः कदापि अत्र न आगमिष्यामि।

गाजियाबाद, 15 जनवरीमासः (हि.स.)। देहल्याः समीपे गाजियाबाद-नगरे मंगलवासरे सायं सार्वजनिकस्थानेषु मुक्त-आकाशस्य अधः प्रचलितानां मुक्त-बारानाम् विरुद्धं पुलिसदलेन घण्टाद्वयं यावत् विशेष-कार्यक्रमः कृतः पुलिस उपायुक्तानां नेतृत्वे नगरीयक्षेत्रेषु, ग्रामीणक्षेत्रेषु, ट्रान्स् हिण्डन् क्षेत्रे च आयोजिते अस्मिन् अभियाने कुलम् 456मद्यपानकर्तारः गृहीताः। ये मुक्तस्थाने मद्यं पिबन्ति स्म। केचन कारयानस्य बोनेट-उपरि, केचन छदौ, केचन कारयानस्य अन्तः, केचन मद्य-आपणिकायाः समीपे एकान्त-कोणे, केचन मार्गपार्श्वे सार्वजनिकस्थानेषु च मद्यपानं निर्भयेन पिबन्ति स्म यदा पुलिसदलेन बलस्य प्रयोगः आरब्धः तदा एते जनाः पलायिताः अभवन् तथा च पुलिसदलस्य पुरतः आगत्य एव तेषां मद्यपानं एकस्मिन् एव समये अन्तर्धानं जातम्, ते च याचनां कुर्वन्तः दृश्यन्ते स्म । ते अवदन् महोदय, अस्मिन् समये त्यजतु, भविष्ये अत्र मद्यं न पिबामः।

बहवः अनुशंसाः अपि प्राप्तवन्तः, परन्तु पुलिसदलस्य कठोरतायाः सम्मुखे तस्य कश्चिदपि उपयोगः न सिद्धः। मंगलवासरे सायं 7.00 वादनतः 9.00 वादनपर्यन्तं त्रिषु क्षेत्रेषु एतत् अभियानं कृतम्, कालः शीते 456 जनानां पुलिसस्थानस्य कारागारे रात्रौ वसितुं अभवत्। पुलिस-अधिनियमस्य धारा 334इत्यस्य अन्तर्गतं तेभ्यः सर्वेभ्यः समाह्वयःपुलिसदलेन विहितः ।

पुलिसआयुक्तः अजयमिश्रः निर्देशं दत्तवान् आसीत् यत् सायंकाले मद्यविपणीः परितः सविशेषम् अभियानं करणीयं येन प्रशासनव्यवस्था समुचिता च भवति। अस्मिन् एव क्रमे नगरक्षेत्रस्य पुलिसायुक्तस्य विभिन्नेषु पुलिसस्थानक्षेत्रेषु मद्यस्य विपणीः परितः तथा मार्गस्य पार्श्वे सार्वजनिकस्थानेषु मद्यपानं कुर्वतां जनानां परीक्षणार्थं गहनम् अभियानम् आरब्धम्। यस्मिन् 154 एतादृशाः जनाः गृहीताः। एते जनाः मार्गे सार्वजनिकरूपेण मुक्ततया मद्यपानं कुर्वन्ति स्म । यस्मात् कारणात् पथिकाः समस्यानां समक्षीकरणं कुर्वन्ति स्म, तेषां सर्वेषां चिकित्सापरीक्षायाः अनन्तरं पुलिस-अधिनियमस्य धारा 34 इत्यस्य अन्तर्गतं चालान-पत्रं निर्गतम्। नगरक्षेत्रे कोतवाली थानाक्षेत्रे 26, विजयनगरक्षेत्रे31, सिहानीगेटक्षेत्रे 12, नन्दग्रामक्षेत्रे 43, कविनगरक्षेत्रे 23, मधुवनबापुधामक्षेत्रे 20 जनाः गृहीताः।

ग्रामीणक्षेत्रे अस्मिन् विशेषे अभियाने कुलम् 144 जनाः गृहीताः । अस्मिन् लोनीक्षेत्रे 15 पुलिसस्थानकानि, ट्रोनिका सिटीक्षेत्रे 09 पुलिसस्थानानि, अङ्कुरविहारक्षेत्रे11 पुलिसस्थानानि, लोनीसीमाक्षेत्रे 22 पुलिसस्थानानि, मसूरीक्षेत्रे 25 पुलिसस्थानकानि, मुरादनगरक्षेत्रे 10 पुलिसस्थानानि सन्ति तथा च... मोदीनगर क्षेत्रे -08, निवारी थाना क्षेत्रे- 06, भोजपुर थाना क्षेत्रे- 05, वेव सिटी थाना क्षेत्रे- 10, क्रॉसिंग रिपब्लिक थाना क्षेत्रे- 23 जनाः गृहीताः। ट्रान्स् हिण्डन् क्षेत्रे कृते अभियाने कुलम् 158 जनाः गृहीताः। थाने इन्दिरापुरम् क्षेत्रे – 28, कौशाम्बी – 22, खोडा क्षेत्रे – 13, साहिबाबाद क्षेत्रे – 29, लिङ्क्रोड् क्षेत्रे – 23, शालीमार गार्डन् क्षेत्रे – 19, तिलामोड् क्षेत्रे – 24 जनाः गृहीताः।

–––––––––––––––

हिन्दुस्थान समाचार