Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 15 जनवरीमासः (हि.स.)।
अद्य द्वितीयदिनं यावत् आन्तरिकशेयरारणे प्रारम्भिकव्यापारे उच्चताप्रवृत्तिः दृश्यते। अद्यतनव्यापारः अपि बलेन आरब्धः। परन्तु विपण्यस्य उद्घाटनस्य तत्क्षणात् परं विक्रयदबावस्य कारणात् शेयरबजारस्य गतिः न्यूनीभूता, परन्तु प्रथमे 20 निमेषेषु व्यापारस्य अनन्तरं क्रेतारः पुनः क्रयणं आरब्धवन्तः अस्य क्रयणस्य समर्थनेन पुनः शेयरापणे आन्दोलनं गतिं प्राप्तवान् । प्रथमघण्टायाः व्यापारस्य अनन्तरं सेन्सेक्सः 0.31प्रतिशतं लाभेन व्यापारं कुर्वन् आसीत्, निफ्टी च 0.19 प्रतिशतं लाभेन व्यापारं कुर्वन् आसीत् । प्रारम्भिक 1 घण्टायाः व्यापारस्य अनन्तरं शेयराणणस्य बृहत् स्टॉक्स् मध्ये एनटीपीसी, मारुति सुजुकी, कोल इण्डिया, बीपीसीएल, कोटक महिन्द्रा इत्यादीनां शेयर्स् 3.14 प्रतिशततः 1.27 प्रतिशतपर्यन्तं बलेन व्यापारं कुर्वन्ति स्म अपरपक्षे बजाज फिनसेर्, बजाज फाइनेन्स, श्रीराम फाइनेन्स, महिन्द्रा एण्ड् महिन्द्रा, एक्सिसबैङ्क इत्येतयोः शेयर्स् 2.44 प्रतिशतं न्यूनीकृत्य 1.39 प्रतिशतं यावत् व्यापारं दृष्टवन्तः। अधुना यावत् शेयरबजारे 2343 भागानां सक्रियरूपेण व्यापारः भवति स्म । एतेषु 1380 स्टॉक्स् लाभेन सह हरितवर्णे व्यापारं कुर्वन्ति स्म, 963 स्टॉक्स् हानिसहितं रक्तवर्णे व्यापारं कुर्वन्ति स्म । तथैव सेन्सेक्स्-मध्ये समाविष्टानां 30 स्टॉक्-मध्ये 18स्टॉक्स् क्रयणस्य समर्थनेन ग्रीन-जोन्-मध्ये एव अवशिष्टाः आसन् । अपरपक्षे विक्रयदबावस्य कारणेन 12 स्टॉक्स् रक्तवर्णे व्यापारं कुर्वन्ति स्म । यत्र निफ्टी इत्यस्मिन् समाविष्टेषु 50 स्टॉकेषु 28 स्टॉक्स् ग्रीनमार्क इत्यत्र व्यापारं कुर्वन्तः दृष्टाः, 22 स्टॉक्स् रेड मार्क् इत्यत्र व्यापारं कुर्वन्तः दृष्टाः। अद्य बीएसई सेन्सेक्सः 400.51अंकैः कूर्दित्वा076,900.14अंकैः उद्घाटितवान् । व्यापारस्य आरम्भस्य किञ्चित्कालानन्तरं लाभबुकिंग् आरब्धम्, यस्य कारणतः व्यापारस्य अग्रिमेषु 20 निमेषेषु सूचकाङ्कः 76,555,94 बिन्दुपर्यन्तं पतितः । परन्तु तदनन्तरं क्रेतारः क्रयणं आरब्धवन्तः, येन अस्य सूचकाङ्कस्य गतिः वर्धिता । विपण्यां निरन्तरं क्रयविक्रययोः मध्ये प्रथमस्य 1 घण्टायाः व्यापारस्य अनन्तरं प्रातः 40:15 वादने सेन्सेक्सः 233.75 अंकस्य लाभेन 76,733.38अंकस्य स्तरस्य व्यापारं कुर्वन् आसीत् सेन्सेक्स इव एनएसई इत्यस्य निफ्टी इत्यस्य अपि अद्य 23,250.45अंकस्य स्तरस्य 74.40 अंकस्य लाभेन व्यापारः आरब्धः । विपण्यस्य उद्घाटनमात्रेण आरब्धस्य विक्रयणस्य कारणात् सूचकाङ्कः 23,165.30 बिन्दुपर्यन्तं पतितः । परन्तु प्रथमे 20 निमेषेषु व्यापारस्य अनन्तरं क्रेतारः विपण्यां सक्रियताम् अवाप्तवन्तः, क्रयणं च आरब्धवन्तः, येन अस्य सूचकाङ्कस्य गतिः वर्धिता विपण्यां निरन्तरं क्रयविक्रययोः मध्ये प्रारम्भिक 1घण्टायाः व्यापारस्य अनन्तरं प्रातः 10:15 वादने निफ्टी 44.60 अंकस्य लाभेन 23,220.65 अंकेषु व्यापारं कुर्वन् आसीत् पूर्वं अन्तिमव्यापारदिने मंगलवासरे सेन्सेक्सः 76,499.36 अंकैः 169.62 अंकैः अर्थात् 0.22 प्रतिशतं लाभेन समाप्तः अभवत् । निफ्टी इत्यनेन मंगलवासरे 90.10 अंकानाम् अर्थात् 0.39 प्रतिशतस्य लाभेन 23,176.05 अंकेषु व्यापारः समाप्तः आसीत् ।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA