Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 17 जनवरीमासः (हि.स.)।
बाङ्गलादेशस्य सहायकप्रशिक्षकः निक पोथास् पारिवारिककारणानि उद्धृत्य स्वपदात् राजीनामा दत्तवान्। 2023 तमे वर्षे बाङ्गलादेशस्य प्रशिक्षकदलेषु सम्मिलितः पोथास् प्रारम्भे 2026तमे वर्षे मार्चमासपर्यन्तं सेवां कर्तुं अनुबन्धं प्राप्तवान् । परन्तु दक्षिण आफ्रिकादेशस्य पूर्वः बल्लेबाजः आगामिनि चॅम्पियन्स् ट्राफी205 इत्यस्मात् पूर्वं पदं त्यक्तुं निश्चितवान् । पोथास् स्वस्य फेसबुक् पृष्ठे एकस्मिन् पोस्ट् मध्ये स्वस्य त्यागपत्रस्य घोषणां कृतवान् ।
सः फेसबुक्-माध्यमेन लिखितवान् यत्, सर्व-सद्-वस्तूनाम् इव एतदपि अवश्यमेव समाप्तम्। बाङ्गला-क्रिकेट्-दलेन सह स्थित्वा मया केनचित् महान् जनानां सह केचन महान् समयाः व्यतीताः। अस्मिन् काले वयं अभिलेखान् भङ्गं कृतवन्तः, इतिहासं निर्मितवन्तः, अद्भुतानि स्मृतयः च निर्मितवन्तः। समयः अधुना गृहे किञ्चित् गुणवत्तापूर्णं समयं व्यतीतुं समयः अस्ति, अग्रिमः अध्यायः किं आनयति इति।
दशकाधिकं यावत् प्रशिक्षकजीवने पोथास् वेस्ट्इण्डीज-देशस्य (2018-2019) श्रीलङ्का-देशस्य (2017-2018) च मुख्यप्रशिक्षकरूपेण कार्यं कृतवान् । एतेषां दलानाम् सहायकप्रशिक्षकः, क्षेत्रप्रशिक्षकः, मुख्यक्षेत्रप्रशिक्षकः च इति कार्यं कृतवान् । बाङ्गलादेशे प्रवेशात् पूर्वं सः हैम्पशायर-काउण्टी-क्रिकेट्-क्लबे विकेटकीपिङ्ग्-प्रशिक्षकः आसीत् । स्वस्य क्रीडावृत्तौ दक्षिणहस्तः बल्लेबाजः पोथास् दक्षिण आफ्रिकादेशस्य प्रतिनिधित्वं कृत्वा एकदिवसीयक्रीडासु त्रयेषु प्रथमश्रेणीयां, सूची ए-क्रिकेट्-क्रीडायां च 16000 तः अधिकाः रनस्य स्कोरं कृतवान्
अद्यैव बीसीबी इत्यनेन मोहम्मद सलाहुद्दीन इत्यस्य वरिष्ठसहायकप्रशिक्षकत्वेन नियुक्तिः कृता । सलाहुद्दीनः बाङ्गलादेशस्य वेस्ट्इण्डीज-देशस्य भ्रमणकाले क्षेषकाभ्यासप्रशिक्षकरूपेण अपि कार्यं कृतवान् ।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA