साकिब महमूदः इंग्लैंडस्य भारतम् आगंतुं प्राप्नोति अनुज्ञापत्रम् 
नवदिल्ली, 17 जनवरीमासः (हि.स.)। साकिब महमूदाय अन्ततः सः भारते इङ्ग्लैण्ड्-देशस्य आगामि-सीमित-ओवर-श्रृङ्खलायाः अनुज्ञां प्राप्तवान्, अर्थात् बुधवासरे प्रथम-टी-20-क्रीडायाः पूर्वं शुक्रवासरे सः दलेन सह कोलकाता-नगरं गन्तुं शक्नोति। पाकिस्तानदेशे जन्म
इंग्लिश तेज गेंदबाज साकिब महमूद


नवदिल्ली, 17 जनवरीमासः (हि.स.)। साकिब महमूदाय अन्ततः सः भारते इङ्ग्लैण्ड्-देशस्य आगामि-सीमित-ओवर-श्रृङ्खलायाः अनुज्ञां प्राप्तवान्, अर्थात् बुधवासरे प्रथम-टी-20-क्रीडायाः पूर्वं शुक्रवासरे सः दलेन सह कोलकाता-नगरं गन्तुं शक्नोति।

पाकिस्तानदेशे जन्म प्राप्य महमूदः यात्रादस्तावेजानां प्राप्तौ विलम्बस्य सामनां कृतवान् यत् सः संयुक्त अरब अमीरातदेशे इङ्ग्लैण्ड्-देशस्य प्रशिक्षणशिबिरे न गन्तुं शक्नोति स्म । परन्तु आदिल रशीदः रेहान अहमदः च पूर्वमेव वीजां प्राप्तवन्तौ आस्ताम् ।

लङ्काशायर-नगरस्य द्रुतगण्डकस्य पूर्वं 2019 तमे वर्षे यदा इङ्ग्लैण्ड्-दलः भारतस्य भ्रमणं कृतवान् तदा अपि एतादृशीनां समस्यानां सामनां कृतवान् आसीत् । 2024 तमे वर्षे इङ्ग्लैण्ड्-देशस्य आफ्स्पिनरः शोएब बशीरः अपि हैदराबाद-नगरे भारतविरुद्धं प्रथमं टेस्ट्-क्रीडायां वीजा-प्रक्रियायाः मन्दतायाः कारणात् न अभवत् ।

महमूदः भारतभ्रमणात् पूर्वं अबुधाबीनगरे द्रुतगेन्दुकक्षेपकपरामर्शदातृणां जेम्स् एण्डर्सनस्य नेतृत्वे द्रुतगन्दुकक्षेपकशिबिरे भागं ग्रहीतुं निश्चितः आसीत्, यस्मिन् जोफ्रा आर्चर्, गस् एट्किन्सन्, ब्रायडन् कार्स्, मार्क वुड् इत्यादयः क्रीडकाः आसन्

नवम्बरमासे कैरिबियन-देशे इङ्ग्लैण्ड्-देशस्य टी-20-क्रीडा-श्रृङ्खलायां 27 वर्षीयः महमूदः 10:55 इति प्रतिशता नव विकेट्-आदयः प्राप्तवान्, येन सः श्रृङ्खलायाः क्रीडक-पुरस्कारं प्राप्तवान् 2022 तमे वर्षे वेस्ट् इन्डीज-विरुद्धं टेस्ट्-क्रीडाद्वयं सहितं प्रारूपेषु २९ वारं दृश्यमानं महमूदः मुख्यप्रशिक्षकं ब्रेण्डन् मेकुलमं प्रभावितं कर्तुं उत्सुकः भविष्यति यः अधुना इङ्ग्लैण्ड्-देशस्य रेड-श्वेत-कन्दुक-दलानां प्रभारी अस्ति

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA