Enter your Email Address to subscribe to our newsletters
झज्जरः, 18 जनवरी (हि.स.)। जिलायुर्वेदिकाधिकारी डॉ. अशोककुमारेण उक्तं यत् सूर्यनमस्कारस्य अभ्यास ऋषिसंस्कृतेः एवं स्वास्थ्यसंगमस्यास्ति , अतः सर्वैः नित्यं सूर्यनमस्कार: कर्तव्यः। एतत् दृष्ट्वा राज्यसर्वकारस्य योजनायाः अन्तर्गतं सम्पूर्णे मण्डले शैक्षणिकसंस्थासु अन्येषु च प्रतिष्ठानेषु सूर्यनमस्कारस्य अभ्यासः प्रचलति महर्षि दयानन्द सरस्वती जयंती दिनांक 12 फरवरी पर तथा च मण्डले उत्साहपूर्वक चलाया जाएगा।
जिला आयुर्वेद अधिकारी डॉ. अशोककुमारेण एवं जिलायोगसमन्वयक डॉ. पवनेन उक्तं यत् अस्य अभियानस्यान्तर्गतं शनिवासरमपि आयुषयोगसहायकद्वारा सर्वकारीनिजीविद्यालयच्छात्रैः सूर्यनमस्काराभ्यास: कृतः। एतत्क्रमे दिनांक 23 जनवर्यां विद्याभारतीविद्यालयबेरीपरिसरे बलदेवयोगविशेषज्ञ: बलदेवस्य अध्यक्षतायां सूर्यनमस्कारस्य अभियानस्य जनपदस्तरीयकार्यक्रमस्यायोजनं करिष्यते। एतदभियानाभ्यन्तरं प्रत्येककार्यक्रमे आयुषयोगसहायकैः भारतीयकृषिसंस्कृति:, ऋषिसंस्कृति:, स्वामीविवेकानंद:, नेताजीसुभाषचंद्रबोस:, पंडितरामप्रसाद:, लालालाजपतराय:, लालाहरदयाल:, स्वामीश्रद्धानंद:, रानीलक्ष्मीबाई, महर्षिजीवनसम्बद्धविषयाध्यापनं कारयिष्यते। येन वयं अस्माकं ऋषीणां स्वातन्त्र्यसेनानानां च उच्चादर्शान् रक्षित्वा आगामिषु पीढिषु स्थापयितुं शक्नुमः। सः अवदत् यत् सूर्यनमस्कारस्य माध्यमेन श्वसनस्य नियन्त्रणेन आहत्य १२ आसनानाम् अभ्यासः भवति, येन अस्माकं मस्तिष्कं, हृदयं, समग्रशरीरस्य मांसपेशीः च सुदृढाः भवन्ति, अस्माकं बुद्धेः कार्याणि च सुदृढाः भवन्ति।
तेन उक्तं यत् सूर्य नमस्कारे प्रणाम: आसनम्, हस्तोतानासनम्, पादहस्त-आसनम्, अश्वसंचालनम्, पर्वत-आसनम्, अष्टांगनमस्कार: भुजंगासनम्, पर्वत-आसनम्, अश्वसंचालनम्, पादहस्त-आसनम्, हस्त-उतानआसनम्, प्रणाम-आसनञ्च अन्तर्भवति।
हिन्दुस्थान समाचार / ANSHU GUPTA