Enter your Email Address to subscribe to our newsletters
चिराङ्गम् (असमः), १८ जनवरी (हि.स.)। चिराङ्गजनपदस्य भारत-भूटान-सीमायाः शान्तिपुरे स्थिते निजलागुरी नामके स्थले हिरिम्बापुरी बाथौगौथारप्राङ्गणे माघौ-दोमासि इत्यस्य अवसरं प्रति पञ्चाशत् ग्रामाणां जनाः समागताः। ते बोडोसमुदायस्य पारम्परिक-खाद्यमेला महानसस्पर्धाञ्च आयोजयन्।
अस्यां मेलायां मुख्योद्देशः नूतनं वंशः बोडोसमुदायस्य पारम्परिकानां व्यञ्जनानां परिचयं दातुं तथा तेषां परम्परायाः संरक्षणं कर्तुं च अस्ति। मेलायाम् २०२४ तमे वर्षे जीआई-टैगं प्राप्तं बोडोसमुदायस्य पारम्परिकं व्यञ्जनं विशेषमहत्त्वेन प्रस्तुतम्।
स्पर्धायां अनला, नार्जी, नाफाम बाटोन, ओमा बेदार (सुगरस्यमांसम्), थाचो बिचन, सोबाई इत्यादीनां पारम्परिकव्यञ्जनानां विशेषं स्थानं प्राप्तम्।
स्पर्धायाः विजेतृभ्यः नगदपुरस्कारैः सम्मानं दत्तम्।
हिन्दुस्थान समाचार / ANSHU GUPTA