Enter your Email Address to subscribe to our newsletters
जालौनः, 20 जनवरीमासः (हि.स.)। जालौन्-नगरे रविवासरे रात्रौ विलम्बेन एकः युवकः स्वपत्न्या सह विवादं कृत्वा स्वस्य अनुज्ञापत्रेण रिवाल्वरेन आत्महत्यां कृतवान्। एषा घटना अस्मिन् क्षेत्रे कंपनं जनयति स्म । घटनायाः सूचना प्राप्तमात्रेण स्थानीयपुलिसः तत्स्थानं प्राप्तवान्, येन विषयस्य अन्वेषणं कृत्वा मृतस्य शवः निग्रहे गृहीत्वा शवपरीक्षायै प्रेषितः। कोञ्चपुलिसस्थानस्य जवाहरनगरक्षेत्रे एषा घटना अभवत्। मूलतः अण्डाग्रामस्य निवासी अवधेशपहरिया स्वस्य 40 वर्षीयः एकमात्रपुत्रः आकाशपहरियाः पत्नी च सह कोञ्चस्य जवाहरनगरे बहुवर्षपर्यन्तं निवसति स्म । तस्य पुत्रः आकाशः प्रतिनिधित्वेन सह अपि भाजपाराजनीतिषु संलग्नः आसीत्, आकाशः प्रातः 2.30 वादने पारिवारिकविवादे स्वस्य अनुज्ञापत्रेण भुसुंड्या स्वयमेव गोली मारितवान्, यस्य कारणेन सः गम्भीररूपेण घातितः अभवत्।
भुसुंड्याः गोलीं श्रुत्वा तस्य पिता अवधेशः माता ममता च जागरितौ तदा स्वपुत्रं रक्तसिक्तं दृष्ट्वा उद्घोषं कर्तुं प्रवृत्तौ। रात्रौ कोलाहलं श्रुत्वा आसपासस्य जनाः तत्स्थले त्वरितरूपेण आगत्य आकाशं रक्तेन सिक्तं दृष्टवन्तः ते तत्क्षणमेव तं सामुदायिकस्वास्थ्यकेन्द्रं प्रति चिकित्सायै नीतवन्तः यत्र वैद्यः तं मृतं घोषितवान्। सूचना प्राप्तमात्रेण कोन्च वृत्तस्य क्षेत्राधिकारी डा. देवेन्द्र पचौरी, कोतवाली प्रभारी निरीक्षक अरुण राय, सागर चौकी प्रभारी अवनीश पटेल पुलिस बलेन सह स्थलं प्राप्तवन्तः, येन प्रकरणस्य अन्वेषणं कृत्वा, मृतस्य शवः स्वनिग्रहे गृहीत्वा शवपरीक्षायै प्रेषितवान् . कथ्यते यत् मृतः आकाशः स्वपत्न्या सह विवादं कुर्वन् आसीत् तस्य पत्नी गतमासद्वयं यावत् मातापितृगृहे निवसति स्म। रात्रौ दूरभाषेण विवादस्य अनन्तरं आकाशः स्वस्य अनुज्ञापत्रेण रिवाल्वरेन आत्महत्यां कृतवान् । अस्मिन् सन्दर्भे क्षेत्राधिकारी, डॉ. देवेन्द्र पचौरी इत्यनेन प्रकरणस्य अन्वेषणं कर्तव्यं यत् सः युवकः केषु परिस्थितौ आत्महत्यां कृतवान् इति।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA