Enter your Email Address to subscribe to our newsletters
रांची, 20 जनवरीमासः (हि.स.)। द
टाइम्स् आफ् इण्डिया इत्यनेन झारखण्डे 'टाइम्स् बिजनेस अवार्ड्स २०' इत्यस्य प्रथमसंस्करणस्य भागरूपेण वरिष्ठपत्रकारं पद्मश्रीबलबीरदत्तं च पत्रकारितायां आजीवनं उपलब्धिपुरस्कारेण सम्मानितम्। ‘टाइम्स् बिजनेस अवार्ड्स 2025 इत्यस्य प्रथमसंस्करणस्य आयोजनं 17 जनवरी दिनाङ्के झारखण्डस्य राजधानी रांचीनगरस्य होटेल् रेडिसन ब्लू इत्यत्र बलबीरदत्तः समारोहे प्रसिद्धातिथिः बालिवुड् अभिनेता सोनू सूद इत्यस्मै एतत् सम्मानं प्राप्तवान् । दत्तः झारखण्डस्य पत्रकारितायां भीष्मपीतमः इति नाम्ना प्रसिद्धः अस्ति । बलबीरदत्तः राज्यस्य प्रथमः पत्रकारः अस्ति यः पद्मश्रीपुरस्कारेण पुरस्कृतः अस्ति । सः हिन्दी दैनिकस्य देशप्राणस्य संस्थापकः अध्यक्षश्च अस्ति । सः अनेकपुस्तकानां लेखकः अपि अस्ति । दत्तः विगत 62 वर्षेभ्यः सक्रियपत्रकारितायां वर्तते । अस्मिन् प्रतिष्ठितपुरस्कारसमारोहे झारखण्डस्य विकासे प्रगते च महत्त्वपूर्णं योगदानं दत्तवन्तः व्यापारनेतारः, उद्यमिनः, संस्थाः च सम्मानिताः। नवीनतायाः, उत्कृष्टतायाः, सफलतायाः च उत्सवस्य कृते अयं कार्यक्रमः समर्पितः आसीत् । कार्यक्रमं सम्बोधयन् वरिष्ठपत्रकारः पद्मश्रीबलबीरदत्तः राज्यस्य संसाधनानाम् सामूहिकप्रयोगे एकतायां च बलं दत्तवान्। उल्लेखनीयं यत् एषा द टाइम्स् आफ् इण्डिया इत्यस्य प्रमुखः उपक्रमः अस्ति, यः 16 वर्षाणि यावत् प्रचलति, यस्य उद्देश्यं विनिर्माणं, निर्यातं, निगमं, शिक्षा, खुदरा, आतिथ्यं, अचलसम्पत्, खाद्यउद्योगः इत्यादिषु 36 वर्गेषु उत्कृष्टानाम् उपलब्धीनां मान्यतां पुरस्कृत्य च अस्ति आयोजने राज्यस्य प्रगतेः आर्थिकविकासे च महत्त्वपूर्णां भूमिकां निर्वहन्तः नेतारः प्रकाशिताः। पुरस्कारस्य परिणामाः स्वतन्त्रसंशोधनसंस्थायाः अवन्स् फील्ड् एण्ड् ब्राण्ड् सॉल्यूशन्स् एलएलपी इत्यनेन कृतस्य शोधस्य आधारेण भवन्ति । प्रतिभागिभिः प्रदत्तानां तथ्यानां, धारणा-आधारित-दत्तांशस्य च आधारेण एतत् विश्लेषणं निर्मितं भवति । कार्यक्रमे राँचीजिल्लोपायुक्तः उत्कर्ष कुमारः, पत्रकारः कौशल किशोर जायसवालः पर्यावरणविद्नंदिनीगुप्ता मुख्यरूपेण उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA