गुवाहाटीनगरे मुख्यमंत्रि सीडीपीओ-गृहे विजिलेन्स-संस्थायाः पर्यवेक्षणपरिक्रमणम्
-भ्रष्टाचारद्वारा प्राप्ता सम्पत्तिः पुनः प्राप्ता गुवाहाटी, 20 जनवरी (हि.स.)। मुख्यमंत्रि विजिलेन्स दलेन गुवाहाटीनगरस्य एबीसी प्वाइंट एबीसी प्वाइंट - आनंद नगर क्षेत्रस्य चाणक्यपथि निवासी बाल विकास परियोजना अधिकारिणः सूर्य कुमार बारुवा गृहे पर्यवे
गुवाहाटीनगरे मुख्यमंत्रि सीडीपीओ-गृहे विजिलेन्स-संस्थायाः पर्यवेक्षणपरिक्रमणम्


-भ्रष्टाचारद्वारा प्राप्ता सम्पत्तिः पुनः प्राप्ता

गुवाहाटी, 20 जनवरी (हि.स.)। मुख्यमंत्रि विजिलेन्स दलेन गुवाहाटीनगरस्य एबीसी प्वाइंट एबीसी प्वाइंट - आनंद नगर क्षेत्रस्य चाणक्यपथि निवासी बाल विकास परियोजना अधिकारिणः सूर्य कुमार बारुवा गृहे पर्यवेक्षणपरिक्रमणं विहितम्। तस्य गृहात् दलं महत्यां मात्रायां नकदधनराशिं सम्पत्तिप्रपत्रं च प्राप्नोत् ।

सूर्यकुमारबरुवा धुबरीमण्डले बालविकासपरियोजनाधिकारिरूपेण कार्यं कुर्वन् आसीत् इति कथ्यते, तस्य विरुद्धं असमानुपातिकसम्पत्त्याः भ्रष्टाचारस्य च बहवः प्रकरणानि पंजीकृतानि सन्ति। अन्वेषणकाले दलेन गृहात् 50 लक्षरूप्यकाणां कालाधनस्य दस्तावेजाः, सुवर्णस्य आभूषणं, अन्यं सम्पत्तिः च अधिगृहीता।

एतदतिरिक्तं गुवाहाटीनगरे तस्य अनेकाः फ्लैट्-स्थानानि, खेत्री-कोकराझार-नगरे भूमिः, धुबरी-नगरे होटेल्, गुवाहाटी-नगरे विलासिता-बसाः, पेट्रोल-पम्पस्थानकं च सन्ति इति सूचना अपि प्रकाशं प्राप्तवती अस्ति मुख्यमंत्रि विजिलेन्स इत्यनेन बरुवा इत्यस्मात् द्वौ भगिन्यौ अपि अधिग्रमणे-एकं बीएमडब्ल्यूयानम्, एकं स्कॉर्पियोयानं च।

दलेन ज्ञातं यत् बरुवः स्वस्य 22वर्षेषु सेवायां विविधभ्रष्टसाधनेन धनं प्राप्तवान् । विशेषतया आंगनबाडीकेन्द्रेषु धनं आगच्छन्ति, सामग्रीप्रदायं च इति नाम्ना कोटिरूप्यकाणां गबनं कृतम् ।

पर्यवेक्षणपरिक्रमणकाले सचेतेन दलेन नकदधनराशिं गणयितुं यन्त्राणि आहूतानि, येन बरुवा स्वगृहे महतीं कृष्णधनं निगूढं कृतवान् इति ज्ञातम् अद्यापि अन्वेषणं प्रचलति।

Hindusthan Samachar / Sriprakash