Enter your Email Address to subscribe to our newsletters
--16 आगराः निर्मिताः सन्ति, अग्निदारुनिक्षेपः प्रयागराज इति टङ्कयित्वा जाले अन्वेषणं कर्तुं शक्नुवन्ति
महाकुंभनगर, 20 जनवरी (हि.स.)। महाकुम्भं आगच्छन्तः भक्तानां शीतात् रक्षणार्थं योगीसर्वकारेण ऑनलाइन व्यवस्था अपि कृता अस्ति। भारतात् विदेशात् च आगच्छन्तः भक्ताः महाकुम्भस्य समये किमपि प्रकारस्य समस्यायाः सामना न कुर्वन्ति इति सुनिश्चित्य उत्तरप्रदेशवननिगमेन अग्निकाष्ठस्य व्यवस्था अपि अन्तर्जालद्वारा कृता अस्ति। अधुना गूगलस्थानद्वारा सर्वाणि काष्ठनिक्षेपाणि सुलभतया प्राप्यन्ते । एतेषां आगारानाम् स्थानं Firewood Depot Prayagraj इति टङ्कयित्वा अन्वेष्टुं शक्यते ।
--भक्तजनाः सुविधाः प्राप्नुयुः
डीएसएम प्रयागराज आरके चन्दना इत्यनेन उक्तं यत् अस्य कृते 16 डिपो स्थापिताः सन्ति। काष्ठस्य मूल्यं प्रतिक्विन्टलं 600 रूप्यकाणि भविष्यति। महाकुम्भ-काले वर्धमानं जनसमूहं, काष्ठस्य आपूर्तिः आवश्यकं च मनसि कृत्वा एतत् पदं कृतम् अस्ति ।
--भवन्तः मोबाईल नेविगेशनद्वारा समीपस्थं आगारं सुलभतया प्राप्तुं शक्नुवन्ति
महाकुम्भक्षेत्रस्य विभिन्नेषु भागेषु अग्निकाष्ठानां कृते कुलम् 16 आगाराः निर्मिताः सन्ति। एतेषु केचन प्रमुखाः आगाराः सेक्टर् 16 मध्ये स्थिताः सन्ति । अत्र उत्तरप्रदेशवननिगमः उचितमूल्येन काष्ठानि प्रदाति। एतेषां आगारानाम् स्थानं अन्तर्जालद्वारा अग्निदारुनिक्षेपस्य कीवर्डद्वारा अन्वेष्टुं शक्यते । अपि च, दूरभाषासंख्या नेविगेशनसुविधायाः उपयोगेन समीपस्थं आगारं सुलभतया प्राप्तुं शक्यते ।
--27000 क्विन्टल काष्ठस्य आपूर्तिः व्यवस्था –
उत्तरप्रदेश वननिगमस्य अनुसारं महाकुम्भस्य समये प्रायः 27,000 क्विन्टल काष्ठस्य आपूर्तिं कर्तुं सज्जताः सन्ति। एतदर्थं उत्तरप्रदेशस्य विभिन्नागारात् काष्ठानि प्रेषितानि भविष्यन्ति। एतत् काष्ठं तीर्थयात्रिकाणां कृते निर्धारितदरेण उपलभ्यते। महाकुम्भकाले सर्वेषु आगारेषु काष्ठस्य मूल्यं प्रतिक्विन्टलं 600 रूप्यकाणि भविष्यति। सर्वकारस्य एषा उपक्रमः न केवलं भक्तानां सुविधां प्रदास्यति, अपितु अङ्कीयमञ्चद्वारा सुलभं सुलभं च करिष्यति।
---------------
हिन्दुस्थान समाचार