Enter your Email Address to subscribe to our newsletters
राँची, 20 जनवरीमासः (हि.स.)। झारखण्डगोसेवायोगस्य गोष्ठी सोमवासरे पशुपालनभवने रांचीनगरे अभूत्। अस्मिन् काले पञ्जीकृतगोआश्रयस्थानानां समृद्धीकरणस्य दृष्ट्या राज्यस्य गोआश्रयस्थानेषु तेषां लम्बितमूलसंरचनावस्तूनाम्, पोषितगवानां परिपालनाय च कुलम् एककोटिपञ्चविंशतिलक्षं पञ्चसप्ततिसहस्ररूप्यकाणां धनदेषपत्रम् वितरितम्।
गोष्ट्याः अध्यक्षता झारखण्ड गोसेवायोगस्य अध्यक्षः राजीवरंजनप्रसादः अकरोत्। राज्यस्य गोआश्रयस्थानानि स्वावलम्बनानि कर्तुं तस्य उद्देश्यम् इति सः अवदत्। अस्मिन् श्रृङ्खले आधारभूतसंरचनाप्रमुखे गौशालानां कृते धनं वितरितम् । कार्यक्रमं सम्बोधयन् उपराष्ट्रपति राजू गिरी उक्तवान् यत् पूर्वसर्वकारस्य सद्भावनायाः कारणात् अद्य झारखण्डः प्रगतेः मार्गे गच्छति। पूर्वसर्वकारेण गतदशके झारखण्डस्य गोआश्रयस्थानेषु या उपेक्षा कृता, तस्य फलस्वरूपं गतदशके त्रिकोटिरूप्यकाणाम् अधिकमूल्येन सहाय्यं दत्त्वा गोआश्रयस्थानानि सुदृढां कृतवन्तः इति वर्तमानसर्वकारः पूरयति वर्ष।
हिन्दुस्थान समाचार / ANSHU GUPTA