द्विदिवसीयसंस्कृतभारतीप्रान्तीयसम्मेलनस्य समापनम्
- संस्कृतसाधकः श्रीकान्तः शर्माशास्त्री महेन्द्रकान्दलीपुरस्काराय सम्मानितः गुवाहाटीतः (असमः), 20 जनवरीमासः (हि.स.)। महेन्द्रकान्दलीपुरस्कारः राजधानी पानबाजारस्य शङ्करदेवकलाक्षेत्रे संस्कृतभारत्याः प्रान्तीयसम्मेलने प्रदत्तः। रविवासरे अनेके प्रख्यात
गुवाहाटीः पंजाबारी के शंकरदेव कालाक्षेत्र में आयोजित संस्कृत भारती के प्रांतीय सम्मेलन का दृश्य।


- संस्कृतसाधकः श्रीकान्तः शर्माशास्त्री महेन्द्रकान्दलीपुरस्काराय सम्मानितः

गुवाहाटीतः (असमः), 20 जनवरीमासः (हि.स.)। महेन्द्रकान्दलीपुरस्कारः राजधानी पानबाजारस्य शङ्करदेवकलाक्षेत्रे संस्कृतभारत्याः प्रान्तीयसम्मेलने प्रदत्तः। रविवासरे अनेके प्रख्यातव्यक्तयः उपस्थितेः द्विदिवसीयप्रान्तीयसम्मेलनस्य समापनसमारोहे संस्कृतविद्वान् श्रीकान्तशर्माशास्त्री इत्यस्मै एषः पुरस्कारः प्रदत्तः।

संस्कृतभारत्याः डॉ. रञ्जीततिवारी सोमवासरे अवदत् यत् अस्मिन् अवसरे राष्ट्रियस्वयंसेवकसङ्घस्य क्षेत्रप्रचारकः वशिष्ठबुजरबरुवा, संस्कृतभारत्याः अखिलभारतीयसङ्गठनमन्त्री जयप्रकाशगौतमः, कुमारभास्करवर्मा तथा च संस्कृतस्य एवम् प्राचीनविश्वविद्यालयानाम् कुलपतिः प्रो. प्रह्लाद आर जोशी अपि उपस्थितः आसीत्।

वशिष्ठबुजरबरुवा स्वसम्बोधने उक्तवान् यत् यदि अन्यदेशेभ्यः जनाः भारतं ज्ञातुम् इच्छन्ति तर्हि सर्वप्रथमं तैः संस्कृतभाषा ज्ञातव्या भविष्यति। भारतस्य सर्वाणि धर्मशास्त्राणि वैज्ञानिकसिद्धान्तैः समृद्धानि सन्ति। अस्मिन् विषये संशोधनस्य आवश्यकता वर्तते इति सः अवदत्। कुलपतिः जोशी स्वसम्बोधने संस्कृतभाषायां शिक्षाप्रदानार्थं शिक्षकैः स्वीकृतानां विविधानां पद्धतीनां उल्लेखं कृत्वा शिक्षाव्यवस्था समयानुसारं परिवर्तनीया भविष्यति इति उक्तवान्।

पुरस्कारं प्राप्य श्रीकान्तशर्माशास्त्री संस्कृतभारतीं प्रति कृतज्ञतां प्रकटितवान् यत् तेन अस्य पुरस्कारस्य चयनं कृतम्। सः अवदत् यत् एषः पुरस्कारः तस्मै प्रेरणाम् अयच्छत्। श्रीमन्तशङ्करदेव कलाक्षेत्रस्य सचिवः सुदर्शन ठाकुरः, कुमारभास्करवर्मा संस्कृतस्य एवम् प्राचीनविश्वविद्यालयस्य परीक्षा नियन्त्रकः रञ्जीततिवारी, संस्कृतभारत्याः प्रान्तमन्त्री पङ्कजशर्मा, असमराज्यविद्यालयशिक्षापरिषदः उपाध्यक्षः रुक्म गोहाईं बरुवा अपि च असमशासनस्य शिक्षाविभागस्य संयुक्तनिदेशकः प्रसन्नबोरा अपि उपस्थितः आसीत्।

स्वसम्बोधने प्रसन्नबोराद्वारा शिक्षकान् पाठानाम् अध्यापयितुं सुलभतया अवगमने च बलं दत्तम् । सभायां प्रान्तसङ्गठनमन्त्री भावेन सैकिया स्वागतभाषणं दत्तवान् । अस्मिन् अवसरे गुवाहाटी विश्वविद्यालयस्य संस्कृतविभागाध्यक्षा सुदेष्णाभट्टाचार्या इत्यस्यै संस्कृतभारत्याः प्रदेशाध्यक्षस्य दायित्वं प्रदत्तम्। तस्मिन्समये अभिजीतबसुमतारी इत्यस्मै प्रान्तकोषाध्यक्षस्य, भास्करशर्मा इत्यस्मै प्रान्तप्रचारप्रमुखस्य अपि च अरूपशर्मा इत्यस्मै सहायकप्रचारप्रमुखस्य दायित्वं प्रदत्तम्।

Hindusthan Samachar / Arvind Rai