Enter your Email Address to subscribe to our newsletters
सूरतः/अहमदाबादः, 21 जनवरीमासः (हि.स). सूरतनगरस्य सचिनक्षेत्रस्य निवासी गोदादरस्य आदर्शसार्वजनिकविद्यालयस्य ८ कक्षायाः छात्रः च आत्महत्याम् अकरोत्। छात्रस्य परिवारजनानां आरोपः अस्ति यत् शुल्कं न दत्तवान् इति कारणेन छात्रस्य विद्यालये परीक्षायाम् उपविष्टुम् अनुमतिः नासीत् तथा च...
सः कक्षायाः बहिः स्थित्वा दण्डितः अभवत् । यस्मात् कारणात् छात्रः एतत् पदं कृतवान् अस्ति। छात्रा मातुः पितुः गम्भीरः आरोपे शिक्षाविभागः
तथा च आरक्षकैः अस्य विषयस्य अन्वेषणम् आरब्धम् अस्ति।
सूचनानुसारं मूलतः राजस्थाननिवासी राजस्थानस्य सूरतस्य गोदादराक्षेत्रे स्थिते प्रियङ्कानगरसोसाइटीयां स्वपरिवारेण सह निवसन् राजभाई खातिकः। परिवारे पत्नी, द्वौ कन्याः, एकः पुत्रः च सन्ति तथा च राजभाई रिक्शा चालयित्वा स्वपरिवारस्य पोषणं करोति। राजुस्य ज्येष्ठा पुत्री भावना गोदादरक्षेत्रस्य आदर्शसार्वजनिकविद्यालये ८ कक्षायाम् अध्ययनं कुर्वती अस्ति। सोमवासरे यदा तस्य मातापितरौ कार्याय गतवन्तौ तदा सः स्वगृहे लम्बयित्वा आत्महत्याम् अकरोत् । मंगलवासरे प्रातःकाले परिवारजनानां मध्ये आतङ्कः अभवत्।
मृतस्य छात्रस्य पिता राजू खटिकः तत् अवदत् यदा उत्तरायणात् पूर्वं तस्य पुत्र्याः परीक्षा आसीत्। विद्यालयः तस्मै परीक्षां दातुं न अनुमन्यते स्म । विद्यालये सः कक्षायाः बहिः स्थितः अभवत् । सा गृहम् आगत्य एव रोदितुम् आरब्धा । यदा अहम् आहूतवान् तदा ते मां अवदन् यत् भवता इदानीं शुल्कं दातव्यम् इति। अहम् आगामिमासे शुल्कं दातुं पृष्टवान्, परन्तु सः न सहमतः । तदनन्तरं कन्या विद्यालयं गन्तुं न अस्वीकृतवती, अनन्तरं लम्बयित्वा स्वजीवनस्य समाप्तिम् अकरोत् । राजू कथयति यत् विद्यालये दत्तस्य दण्डस्य कारणेन छात्रा भयभीता अभवत्, सा विद्यालयं गन्तुं न अस्वीकृतवती।
छात्रस्य मातापितृभिः विद्यालयप्रबन्धनस्य विरुद्धं गम्भीराः आरोपाः कृताः ततः परं शिक्षाविभागेन, आरक्षकैः च अस्य विषयस्य अन्वेषणम् आरब्धम् अस्ति।
हिन्दुस्थान समाचार / ANSHU GUPTA