बलौदाबाजार हिंसा प्रकरणे निलंबितौ तत्कालीनौ जिल्लायुक्तारक्ष्यधीक्षकौ मुक्तौ
रायपुरम्, 21 जनवरीमासः (हि.स.)। बालोदाबाजारहिंसाप्रकरणे निलम्बितानां तत्कालीनस्य संग्राहकस्य एसपी च पुनः कार्यवाही कृत्वा नूतनानि उत्तरदायित्वं दत्तानि सन्ति। जिल्लायुक्ताय के.एल.चौहानाय बिलासपुरे अपरविभागीयायुक्तेन सह सचिवराजस्वमण्डलस्य अतिरिक्तप्
सामान्य प्रशासन विभाग का  आदेश


रायपुरम्, 21 जनवरीमासः (हि.स.)।

बालोदाबाजारहिंसाप्रकरणे निलम्बितानां तत्कालीनस्य संग्राहकस्य एसपी च पुनः कार्यवाही कृत्वा नूतनानि उत्तरदायित्वं दत्तानि सन्ति। जिल्लायुक्ताय के.एल.चौहानाय बिलासपुरे अपरविभागीयायुक्तेन सह सचिवराजस्वमण्डलस्य अतिरिक्तप्रभारः दत्तः, पुलिसमुख्यालये पुलिसउपमहानिरीक्षकरूपेण पुलिस उपरीक्षक सदानन्दसिंहः नियुक्तः अस्ति। सामान्यप्रशासनविभागेन सोमवासरे रात्रौ अस्मिन् विषये आदेशः दत्तः। उल्लेखनीयं यत् गतवर्षस्य मे-मासस्य 15-16 दिनाङ्के रात्रौ केचन अज्ञाताः जनाः बालोदाबाजारस्य गिरोदपुरीधाम् इत्यत्र स्थितस्य जैतखम्भस्य तोड़फोड़ं कृतवन्तः, यस्य कारणात् क्रुद्धः सतनामीसमुदायः दशहरा-क्रीडाङ्गणे केन्द्रीय-संस्थायाः प्रक्रियाम् अनुष्ठातुम् आग्रहं कृत्वा विरोधं प्रदर्शनं च कृतवान् .जिल्लाधिकारीकार्यालयस्य घेरणार्थं आह्वानं कृतम्। तदनन्तरं विरोधः हिंसकः अभवत् तथा च जिल्लायुक्तः तथा पुलिस अधीक्षककार्यालये विशालः क्षतिः, अग्निप्रकोपः च अभवत् । एतस्याः घटनायाः अनन्तरं सर्वकारेण कार्यवाही कृत्वा उभौ अधिकारिणौ निलम्बनं कृत्वा मन्त्रालयेन, पुलिस मुख्यालयेन च संलग्नं कृतम् तत्र अन्वेषणसमितिः अपि निर्मितवती । अन्वेषणप्रतिवेदने द्वयोः अधिकारिभ्यः असंलिप्तत्वं दत्तम् अस्ति।

हिन्दुस्थान समाचार / ANSHU GUPTA