दिल्लीनिर्वाचनम् : भाजपायाः संकल्पपत्र-द्वितीयं प्रकाशितम्, आवश्यकतार्हछात्रेभ्यः  केजीतः स्नातकोत्तरं यावत् निशुल्कशिक्षायाः प्रतिज्ञा।
प्रतियोगितापरीक्षायाः सज्जतायै यूनां कृते १५ सहस्ररूप्यकाणि नवदेहली, २१ जनवरी (हि.स.)। प्रतिज्ञानुसारं भारतीयजनतापक्षेण अद्य दिल्लीविधानसभानिर्वाचनार्थं संकल्पपत्रभाग-२ विमोचितम्। अस्मिन् आवश्यकतावशात् छात्राणां कृते केजीतः पीजीपर्यन्तं निःशुल्कशिक्
भाजपा ने किया जारी किया घोषणा पत्र पार्ट टू


प्रतियोगितापरीक्षायाः सज्जतायै यूनां कृते १५ सहस्ररूप्यकाणि

नवदेहली, २१ जनवरी (हि.स.)। प्रतिज्ञानुसारं भारतीयजनतापक्षेण अद्य दिल्लीविधानसभानिर्वाचनार्थं संकल्पपत्रभाग-२ विमोचितम्। अस्मिन् आवश्यकतावशात् छात्राणां कृते केजीतः पीजीपर्यन्तं निःशुल्कशिक्षणं प्रदातुं प्रतिज्ञा कृता अस्ति। तदतिरिक्तं प्रतियोगितापरीक्षायाः सज्जतायै युवानां कृते 15,000 रुप्यकाणाम् आर्थिकसाहाय्यस्य अपि घोषणा कृता अस्ति। भाजपायाः वरिष्ठनेता एवं पूर्वकेन्द्रीयमंत्री अनुरागठाकुरः संकल्पपत्रं प्रकाशितवान्।

अनुराग ठाकुरः दलस्य राज्यमुख्यालये आयोजिते कार्यक्रमे उक्तवान् यत् एतत् संकल्पपत्रं दिल्लीनगरस्य विकासं करिष्यति। सः अवदत् यत् यदि दलं सर्वकारं निर्मायते तर्हि प्रतियोगितापरीक्षायाः सज्जतायै दिल्लीनगरस्य युवानां कृते १५,००० रुप्यकाणां आर्थिकसहायतां दास्यति, यात्रायाः, आवेदनशुल्कस्य च द्विवारं प्रतिपूर्तिं करिष्यति इति सः अवदत्। बीआर अम्बेडकरः दिल्लीनगरे तकनीकीव्यावसायिकपाठ्यक्रमेषु च्छात्रवृत्ति योजनां आरभेत। अस्य अन्तर्गतं आई आई टी, कौशलकेन्द्रं इत्यादिषु अध्ययनं कुर्वन्तः अनुसूचितजातिस्य छात्राः प्रतिमासं 1000 रुप्यकाणां छत्रवृत्तिं प्राप्नुयुः।

अनुरागठाकुरः अवदत् यत् आटो-टैक्सी-चालककल्याण -बोर्डस्य गठनं भविष्यति। अस्य अन्तर्गतं तेभ्यः १० लक्षरूप्यकपर्यन्तं बीमा, ५ लक्षरूप्यकपर्यन्तं दुर्घटनाबीमा, बालकानां कृते उच्चशिक्षां प्राप्तुं छात्रवृत्तिः दीयते। सः अवदत् यत् गृहकार्यकर्तृणां कृते घरेलुश्रमिककल्याणमण्डलस्य निर्माणं भविष्यति। अस्य अन्तर्गतं १० लक्षरूप्यकपर्यन्तं जीवनबीमायाः, ५ लक्षरूप्यकपर्यन्तं दुर्घटनाबीमायाः च प्रावधानं भविष्यति।

भाजपायाः वरिष्ठनेता ठाकुरः अवदत् यत् विगतदशवर्षेषु भाजपा मध्यस्थानां समाप्तिम् अकरोत्। सः आम आदमी पार्टी सर्वकारेण दिल्लीनगरे Covid इत्यस्य समये मद्यमाफियाभ्यः कोटिरूप्यकाणां क्षमाम् अकरोत् इति आरोपं कृतवान्। विधानसभायां CAG प्रतिवेदनं किमर्थं न प्रस्तुतम्?

उल्लेखनीयं यत् भाजपाराष्ट्रियाध्यक्षः जेपी नड्डा शुक्रवासरे दिल्लीनिर्वाचनार्थं दलस्य प्रथमं संकल्पपत्रं प्रकाशितवान् आसीत्। अस्मिन् काले सः द्वौ अपि संकल्पपत्रौ निर्गमिष्यतः इति घोषितवान् आसीत् ।

हिन्दुस्थान समाचार / ANSHU GUPTA